SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ इत्थं केवलिनस्तेन मूर्ध्नि क्षिप्तेन केनचित् ।। केवलित्वं पलायतेत्यहो किमसमंजसम् ॥ १७ ॥ नावलिंगात्ततो मोक्षो जिन्नलिंगेष्वपि ध्रुवः॥ कदाग्रहं विमुच्यतन्नावनीयं मनस्विना ॥ १८ ॥ अशुभनयतो ह्यात्मा बडो मुक्त इति स्थितिः॥ न शुधनयतस्त्वेष बध्यते नापि मुच्यते ॥ १७ ॥ अन्वयव्यतिरेकान्यामात्मतत्त्वविनिश्चयम् ॥ नवन्योऽपि हि तत्त्वेन्यः कुर्यादेवं विचक्षणः ॥ १०॥ इदं हि परमध्यात्मममृतं ह्यद एव च ॥ इदं हि परमं ज्ञानं योगोऽयं परमः स्मृतः॥११॥ गुह्याद्गुह्यतरं तत्त्वमेतत्सूक्ष्मनयाश्रितम् ॥ न देयं स्वट्पबुद्धीनां ते ह्येतस्य विम्बकाः॥ १५ ॥ जनानामहपबुद्धीनां नैतत्तत्त्वं हितावहम् ॥ निर्बलानां कुधार्तानां नोजनं चक्रिणो यथा ॥ १५३ ॥ ज्ञानांशपुर्विदग्धानां तत्त्वमेतदनर्थकृत् ॥ अशुधमंत्रपाठस्य फणिरत्नग्रहो यथा ॥ १एच ॥व्यवहाराविनिष्णातो यो झीप्सति विनिश्चयम् ॥ कासारतरणाशक्तः सागरं स तितीर्षति ॥१५५ ॥ व्यवहार विनिश्चित्य ततः शुधनयाश्रितः॥ आत्मज्ञानरतो नूत्वा परमं साम्यमाश्रयेत् ॥ १५६ ॥ ॥ इत्यात्मनिश्चयाधिकारः ।। १८ ॥ उत्सर्पद्व्यवहारनिश्चयकथाकलोखकोलाहवत्रस्य(नयवादिकलपकुलत्रश्यत्कुपदाचलम् ॥ उद्यधुक्तिनदीप्रवेशसुजगं स्याघादमर्यादया युक्तं श्रीजिनशासनं जलनिधिं मुक्त्वा परं नाश्रये ॥१॥ पूर्णः पुण्यनयप्रमाणरचनापुष्पैः सदास्थारसैस्तत्त्वज्ञानफलः सदा विजयते स्याफादकल्पद्रुमः ॥ एतस्मात् पतितैः प्रवादकुसुमैः षट्दर्शनारामजूयः सौरजमुमत्यजिमतैरध्यात्मवार्तालवैः॥२॥ चित्रोत्सर्गशुजापवादरचनासानुश्रियालंकृतः श्रझानंदनचंदनद्रुमनिन्नप्रझोलसत्सौरजः ॥ त्राम्यन्निः परदर्शनग्रहगणैरासेव्यमानः सदा तर्कस्वर्णशिलोच्छ्रितो विजयते जैनागमो मंदरः॥३॥ स्याद्दोषापगमस्तमांसि ज
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy