________________
अध्यात्म
सार
॥ २७ ॥
|धकानवस्थानादबंधस्याप्रवृत्तितः ॥ १६९ ॥ न त्वज्ञानप्रवृत्त्यर्थे ज्ञानवन्नोदना ध्रुवा ॥ श्रबुद्धिपूर्वकार्येषु स्वप्नादौ तददर्श नात् ॥ १७० ॥ तथाजव्यतया जंतुर्नोदितश्च प्रवर्त्तते ॥ बनन् पुष्यं च पापं च परिणामानुसारतः ॥ १७१ ॥ शुद्धनिश्चयतस्त्वात्मा न बद्धो बंधशंकया । जयकंपादिकं किंतु राव हिमतेरिव ॥ ११२ ॥ रोगस्थित्यनुसारेण प्रवृत्ती रोगिणो यथा ॥ जवस्थित्यनुसारेण तथा बंधेऽपि वर्ण्यते ॥ १७३ ॥ दृढाज्ञानमयीं शंकामेनामपनिनीषवः ॥ अध्यात्मशास्त्रमिति श्रोतुं वैराग्यकांक्षिणः ॥ १७४ ॥ दिशः प्रदर्शक शाखाचंद्रन्यायेन तत्पुनः । प्रत्यक्षविषयां शंकां न हि इंति परोक्षधीः | ॥ १७५ ॥ शंखे वैत्यानुमानेऽपि दोषात्पी तत्वधीर्यथा ॥ शास्त्रज्ञानेऽपि मिथ्याधी संस्काराद्वंधधीस्तथा ॥ १७६ ॥ श्रुत्वा मत्वा मुदुः स्मृत्वा साक्षादनुवंति ये । तत्त्वं न बंधधीस्तेषामात्माबंधः प्रकाशते ॥ ११७ ॥ प्रव्यमोदः क्षयः कर्मप्रव्याणां नात्मलक्षणम् ॥ जावमोक्षस्तु तद्धेतुरात्मा रत्नत्रयान्वयी ॥ १७८ ॥ ज्ञानदर्शनचा रित्रैरात्मैक्यं लभते यदा ॥ कर्माणि कुपितानीव जवंत्याशु तदा पृथक् ॥ १७९ ॥ अतो रत्नत्रयं मोक्षस्तदजावे कृतार्थता ॥ पाषंकिग सिंगैश्च गृहिसिंगैश्च कापि न ॥ १०० ॥ पापंकिगालिंगेषु गृहिलिंगेषु ये रताः ॥ न ते समयसारस्य ज्ञातारो बालबुद्धयः ॥ १०१ ॥ जावलिंगरता ये | स्युः सर्वसारविदो हि ते । लिंगस्था वा गृहस्था वा सिध्यंति धूतकडमषाः ॥ १०२ ॥ जावलिंगं हि मोक्षांगं प्रव्यलिंगम - कारणम् । अव्यं नात्यंतिकं यस्मान्नाप्येकांतिकमिष्यते ॥ १०३ ॥ यथाजातदशालिंगमर्थादव्यभिचारि चेत् ॥ विपक्षबाधकाभावात् तचेतुत्वे तु का प्रमा ॥ १८४ ॥ वस्त्रादिधारणेच्छा चेद्वाधिका तस्य तां विना ॥ धृतस्य किमवस्थाने करा| देखि बाधकम् ॥ १८५ ॥ स्वरूपेण च वस्त्रं चेत्केवलज्ञानबाधकम् ॥ तदा दिक्पटनीत्यैव तत्तदावरणं जवेत् ॥ १०६ ॥
अधिकार.
१८
॥ २७ ॥