________________
र्जायते धारयोईयोः॥शैलेशीसंझितः स्थैर्यात्तदा स्यात्सर्वसंवरः॥ १५५ ॥ ततोऽर्वाग् यच्च यावच्च स्थिरत्वं तावदात्मनः॥ संवरो योगचांचयं यावत्तावकिलाश्रवः॥ १५३ ॥ अशुधनयतश्चैवं संवराश्रवसंकथा ॥ संसारिणां च सिद्धानां न शुद्धनयतो जिदा ॥ १५॥ निर्जरा कर्मणां शाटो नात्माऽसौ कर्मपर्ययः॥ येन निर्जीयते कर्म स जावस्त्वात्मलक्षणम्॥१५॥ सत्तपो बादशविधं शुधज्ञानसमन्वितम् ॥ श्रात्मशक्तिसमुबानं चित्तवृत्तिनिरोधकृत् ॥ १५६॥ यत्र रोधः कषायाणां ब्रह्मध्यानं जिनस्य च ॥ज्ञातव्यं तत्तपः शुधमवशिष्टं तु खंघनम् ॥ १५७ ॥ बुनुदा देहकार्य वा तपसो नास्ति खक्षणम् ॥ तितिक्षाब्रह्मगुप्त्यादिस्थानं ज्ञानं तु तछपुः ॥ १५ ॥ ज्ञानेन निपुणे क्यं प्राप्तं चंदनगंधवत् ॥ निर्जरामात्मनो दत्ते तपो नान्यादृशं क्वचित् ॥ १५ ॥ तपस्वी जिननक्त्या च शासनोन्नासनेचया ॥ पुण्यं बध्नाति बहुसं मुच्यते तु गतस्पृहः॥ ॥ १६० ॥ कर्मतापकरं ज्ञानं तपस्तन्नैव वेत्ति यः॥प्राप्नोतु स हतस्वांतो विपुलां निर्जरां कथम् ॥ १६१ ॥ अज्ञानी तपसा जन्मकोटिन्निः कर्म यन्नयेत् ॥ अंतं ज्ञानतपोयुक्तस्तत् क्षणेनैव संहरेत् ॥ १६ ॥ ज्ञानयोगस्तपःशुधमित्याहुर्मुनिपुंगवाः ॥ तस्मान्निकाचितस्यापि कर्मणो युज्यते दयः॥ १६३ ॥ यदिहापूर्वकरणं श्रेणिः शुश च जायते ॥ध्रुवः स्थितिक्ष्यस्तत्र स्थितानां प्राच्यकर्मणाम् ॥ १६॥ तस्माद् ज्ञानमयः शुचस्तपस्वी जावनिर्जरा ॥ शुचनिश्चयतस्त्वेषा सदा शुग्धस्य कापि न ॥ १६५ ॥ बंधः कर्मात्मसंश्लेषो ऽन्यतः स चतुर्विधः॥ तक्षेत्वध्यवसायात्मा लावतस्तु प्रकीर्तितः॥१६६ ॥ वेष्टयत्यात्मनात्मानं यथा सर्पस्तथासुमान् ॥ तत्तनावैः परिणतो बनात्यात्मानमात्मना ॥ १६७ ॥ बध्नाति स्वं यथा कोशकारकीटः स्वतंतुनिः॥ श्रात्मनः स्वगतै वेबधने सोपमा स्मृता ॥ १६० ॥ जंतूनां सापराधानां बंधकारी न हीश्वरः ॥ तद्वं