SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ अध्यात्म अधिकार सार ॥२६॥ खानेदोऽन्यथा स्यातुसंकरात् ॥१३४ ॥ कर्माश्रवं च संवृण्वन्नात्मा निन्नर्निजाशयः ॥ करोति न परापेदामलंजूष्णुः स्वतः सदा ॥ १३५ ॥ निमित्तमात्रनूतास्तु हिंसाऽहिंसादयोऽखिलाः॥ ये परप्राणिपर्याया न ते स्वफलहेतवः ॥ १३६॥ व्यवहारविमूढस्तु हेतूंस्तानेव मन्यते ॥ बाह्यक्रियारतस्वांतस्तत्त्वं गूढं न पश्यति ॥ १३७ ॥ हेतुत्वं प्रतिपद्यते नैवैतेऽनियमस्पृशः॥ यावंत श्राश्रवाः प्रोक्तास्तावतो हि परिश्रवाः ॥ १३८ ॥ तस्मादनियतं रूपं बाह्यहेतुषु सर्वथा ॥ नियतौ जाववैचित्र्यादात्मैवाश्रवसंवरौ ॥ १३॥ अज्ञानाविषयासक्तो बध्यते विषयैस्तु न ॥ ज्ञानाधिमुच्यते चात्मा न तु शास्त्रादिपुजलात् ॥ १४० ॥ शास्त्रं गुरोश्च विनयं क्रियामावश्यकानि च ॥ संवरांगतया प्रादुर्व्यवहारविशारदाः॥ ११॥ विशिष्टा वाक्त नुस्वांतपुजलास्तेऽफलाबहाः॥ ये तु ज्ञानादयो नावाः संवरत्वं प्रयांति ते ॥ १५॥ ज्ञानादिलावयुक्तेषु शुनयोगेषु तज्ञतम् ॥ संवरत्वं समारोप्य स्मयंते व्यवहारिणः ॥ १४३ ॥ प्रशस्तरागयुक्तेषु चारित्रादिगुणेष्वपि ॥ शुजाश्रवत्वमारोप्य फलनेदं वदंति ते ॥ १४ ॥ नवनिर्वाणहेतूनां वस्तुतो न विपर्ययः ॥ अज्ञानादेव तनानं ज्ञानी तत्र न मुह्यति| tA ॥ १४॥ तीर्थकृन्नामहेतुत्वं यत्सम्यक्त्वस्य वर्ण्यते ॥ यच्चाहारकहेतुत्वं संयमस्यातिशायिनः ॥ १४६॥ तपःसंयमयोः स्वर्गहेतुत्वं यच्च पूर्वयोः॥ उपचारेण तद्युक्तं स्याद् घृतं दहतीतिवत् ॥ १४७॥ येनांशेनात्मनो योगस्तेनांशेनाश्रवो मतः॥ येनांशेनोपयोगस्तु तेनांशेनास्य संवरः॥ १४ ॥ तेनासावंशविश्रांती बिन्नदाश्रवसंवरौ ॥ नात्यादर्श श्व स्वास्ववनागघ्यः सदा ॥ १४ए॥ शुधैव ज्ञानधारा स्यात्सम्यक्त्वप्राप्त्यनंतरम् ॥ हेतुनेदादिचित्रा तु योगधारा प्रवर्त्तते ॥ १५॥ सम्यग्दृशो विशुधत्वं सर्वास्वपि दशास्वतः ॥ मृडमध्यादिनावस्तु क्रियावैचित्र्यतो नवेत् ॥ १५१॥ यदा तु सर्वतः शुद्धि
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy