________________
न्यानुगतानां का तदेतदिति वा निदा ॥ यावच्चरमपर्यायं यथा पानीयमुग्धयोः ॥ ११७ ॥ नात्मनो विकृतिं दत्ते तदेषा नयकट्पना ॥ शुद्धस्य रजतस्येव शुक्तिधर्मप्रकल्पना ॥ ११॥ मुषितत्वं यथा पांथगतं पथ्युपचर्यते ॥ तथा पुजसकर्मस्था विक्रियात्मनि बालिशैः ॥ ११॥ कृष्णः शोणोऽपि चोपाधे शुद्धः स्फटिको यथा ॥ रक्तो विष्टस्तथैवात्मा संसर्गात्पुण्यपापयोः ॥ १० ॥ सेयं नटकला तावद् यावदिविधकष्टपना ॥ यद्रूपं कट्पनातीतं तत्तु पश्यत्यकहपकः ॥ ११॥ कहपनामोहितो जंतुः शुक्लं कृष्णं च पश्यति ॥ तस्यां पुनर्विलीनायामशुक्लाकृष्णमीदते ॥१२॥ तख्यानं सा स्तुतिक्तिः सैवोक्ता परमात्मनः ॥ पुण्यपापविहीनस्य यद्रूपस्यानुचिंतनम् ॥ १५३ ॥ शरीररूपलावण्यवप्रछत्रध्वजादिभिः ॥ वर्णितैवींतरागस्य वास्तवी नोपवर्णना ॥ १५ ॥ व्यवहारस्तुतिः सेयं वीतरागात्मवर्तिनाम् ॥ ज्ञानादीनां गुणानां तु वर्णना निश्चयस्तुतिः॥१२५ ॥ पुरादिवर्णनाजाजा स्तुतः स्याउपचारतः॥ तत्त्वतः शौर्यगांनीर्यधैर्यादिगुणवर्णनात् ॥ १२६॥ मुख्योपचारधर्माणामविलागेन या स्तुतिः ॥न सा चित्तप्रसादाय कवित्वं कुकवेरिव ॥ १२७ ॥ अन्यथालिनिवेशेन प्रत्युतानर्थकारिणी ॥ सुतीदणखड्गधारेव प्रमादेन करे धृता ॥ १२ ॥ मणिप्रजामणिशानन्यायेन शुजकहपना ॥ वस्तुस्पर्शितया न्याय्या यावन्नानंजनप्रथा ॥ १२ए॥ पुण्यपापविनिर्मुक्तं तत्त्वतस्त्वविकटपकम् ॥ नित्यं ब्रह्म सदा ध्येयमेषा शुधनयस्थितिः ॥ १३० ॥ श्राश्रवः संवरश्चापि नात्मा विज्ञानलक्षणः॥ यत्कर्मपुजलादानरोधावाश्रवसंवरौ ॥ १३१॥ आत्मादत्ते तु यै
वैः स्वतंत्रः कर्मपुजवान् ॥ मिथ्यात्वाविरती योगाः कषायास्तेऽतराश्रवाः ॥ १३॥ जावनाधर्मचारित्रपरीषहजयादयः॥ आश्रवोदिनो धर्मा आत्मनो जावसंवराः॥ १३३ ॥ श्राश्रवः संवरो न स्यात्संवरश्चाश्रवः क्वचित् ॥ जवमोक्षफ