SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार ॥२५॥ अधिकार. १० स्यात् परजन्यगुणेषु सा ॥ एए॥ नन्वेवमन्यनावाना न चेत्कर्ता परो जनः ॥ तदा हिंसादयादानहरणाद्यव्यवस्थितिः N॥ १०॥ सत्यं पराश्रयं न स्यात् फलं कस्यापि यद्यपि ॥ तथापि स्वगतं कर्म स्वफलं नातिवर्त्तते ॥ ११॥ हिनस्ति न परं कोपि निश्चयान्न च रक्षति ॥ तदायुःकर्मणो नाशे मृति वनमन्यथा ॥ १.२ ॥ हिंसादयाविकटपान्यां स्वगतान्यां तु केवलम् ॥ फलं विचित्रमामोति परापेक्षां विना पुमान् ॥ १०३ ॥ शरीरी म्रियतां मा वा ध्रुवं हिंसा प्रमादिनः॥ दयैव यतमानस्य वधेऽपि प्राणिनां क्वचित् ॥ १०४॥ परस्य युज्यते दानं हरणं वा न कस्यचित् ॥न धर्मसुखयोर्यत्ते कृतनाशादिदोषतः॥ १०५॥ निन्नान्यां जक्तवित्तादिपुजलान्यां च ते कुतः ॥ स्वत्वापत्तिर्यतो दानं हरणं स्वत्वनाशनम् ॥१०६॥ कर्मोदयाच्च तद्दानं हरणं वा शरीरिणाम् ॥ पुरुषाणां प्रयासः कस्तत्रोपनमति स्वतः ॥ १०७ ॥ स्वगतान्यां तु जावान्यां केवलं दानचौर्ययोः॥ अनुग्रहोपघातौ स्तः परापेक्षा परस्य न ॥१०॥ पराश्रितानां नावानां कर्तृत्वाद्यजिमानतः॥ कर्मणा बध्यतेऽज्ञानी ज्ञानवांस्तु न लिप्यते ॥ १०॥ कत्र्तवमात्मा नो पुण्यपापयोरपि कर्मणोः॥ रागधेषाशयानां तु कर्तेष्टानिष्टवस्तुषु ॥ ११॥ रज्यते पेष्टि वार्थेषु तत्तत्कार्यविकरूपतः॥ आत्मा यदा तदा कर्म नमादात्मनि युज्यते ॥१११॥ स्नेहान्यक्ततनोरंग रेणुनाश्लिष्यते यथा ॥ रागदेषानुविधस्य कर्मबंधस्तथा मतः ॥ ११ ॥ आत्मा न व्यापृतस्तत्र राग-४ षाशयं सृजन् ॥ तन्निमित्तोपनमेषु कर्मोपादानकर्मसु ॥ ११३ ॥ लोहं स्वक्रिययान्येति नामकोपलसंनिधौ ॥ यथा कर्म तथा चित्रं रक्तपिष्टात्मसंनिधौ ॥ ११४ ॥ वारि वर्षन् यथांनोदो धान्यवर्षी निगद्यते ॥ जावकर्म सृजन्नात्मा तथा पुजस- कर्मकृत् ॥११५॥ नैगमव्यवहारौ तु ब्रूतः कर्मादिकर्तृताम् ॥ व्यापारः फलपर्यंतः परिदृष्टो यदात्मनः ॥ ११६ ॥ श्रन्यो ॥२५॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy