SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ अधिकार. अध्यात्म सार ॥२४॥ १७ ६॥ तीव्राग्निसंगल इंडियाणां गणतः ॥ ६ ॥ स्वासोऽपि गुण बुधैर्मतम् ॥ गुणवृत्तिविरोधाच्च दुःखं पुण्यनवं सुखम् ॥६५॥ देहपुष्टेनरामर्त्यनायकानामपि स्फुटम् ॥ महाजपोषणस्येव परिणामोऽतिदारुणः॥६५॥ जलूकाः सुखमानिन्यः पिबत्यो रुधिरं यथा ॥ नुंजाना विषयान् यांति दशामंतेऽतिदारु-I णाम् ॥ ६६॥ तीवाग्निसंगसंशुष्यत्पयसामयसामिव ॥ यत्रौत्सुक्यात्सदाक्षाणां तप्तता तत्र किं सुखम् ॥ ६७ ॥ प्राक्पश्चा|च्चारतिस्पर्शात्पुटपाकमुपेयुपि ॥ इप्रियाणां गणे तापव्याप एव न निवृतिः॥६० ॥ सदा यत्र स्थितो पेषोल्लेखः स्वप्रतिपंथिषु ॥ सुखानुलवकालेऽपि तत्र तापहतं मनः॥ ६ए॥ स्कंधात् स्कंधांतरारोपे जारस्येव न तत्त्वतः॥ अदाटहादेऽपि दुःखस्य संस्कारो विनिवर्त्तते ॥ ७० ॥ सुखं दुःखं च मोहश्च तिस्रोऽपि गुणवृत्तयः ॥ विरुघा अपि वर्त्तते फुःखजात्यनतिक्रमात् ॥ ७१ ॥ क्रुधनागफणानोगोपमो लोगोनवोऽखिलः॥ विलासश्चित्ररूपोऽपि नयहेतुर्विवेकिनाम् ॥ १२॥ इत्थमेकत्वमापन्नं फलतः पुण्यपापयोः॥ मन्यते यो न मूढात्मा नांतस्तस्य नवोदधेः ॥ ७३ ॥ दुःखैकरूपयोर्जिन्नस्तेनात्मा पुण्यपापयोः ॥ शुजानश्चयतः सत्यचिदानंदमयः सदा ॥ १४॥ तत तुरीयदशाव्यंग्यरूपमावरणदयात् ॥जात्युषणोद्योतशीलस्य | घननाशाज्वेरिव ॥ १५॥ जायंते जाग्रतो ऽक्षेच्यश्चित्राधिसुखवृत्तयः॥ सामान्यं तु चिदानंदरूपं सर्वदशान्वयि ॥ ७६॥ स्फुलिंगर्न यथा वह्निर्दीप्यते ताप्यतेऽथवा ॥ नानुतिपराजूती तथैतान्तिः किलात्मनः ॥७॥ साक्षिणः सुखरूपस्य सुषुप्तौ । निरहंकृतम् ॥ यथा जानं तथा शुभविवेके तदतिस्फुटम् ॥ ७॥ तच्चिदानंदलावस्य नोक्तात्मा शुचनिश्चयात् ॥ अशुधनिश्चयात्कर्मकृतयोः सुखफुःखयोः ॥ ए॥ कर्मणोऽपि च नोगस्य स्रगादेर्व्यवहारतः॥ नैगमादिव्यवस्थापि जावनीया- ऽनया दिशा ॥ ७० ॥ कर्तापि शुधजावानामात्मा शुधनयादिनुः ॥प्रतीत्य वृत्तिं यबुदाणानामेष मन्यते ॥१॥ ॥॥ |
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy