SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ कहिंचित् ॥ ४६॥ सन्निकृष्टान्मनोवाणीकर्मादेरपि पुशलात् ॥ विप्रकृष्टानादेश्च नाव्यैवं जिन्नतात्मनः॥४७॥ पुजलानां गुणो मूर्तिरात्मा ज्ञानगुणः पुनः॥ पुजलेल्यस्ततो जिन्नमात्मप्रव्यं जगुर्जिनाः॥ ४०॥ धर्मस्य गतिहेतुत्वं गुणो शानं तथात्मनः ॥ धर्मास्तिकायात्तन्निन्नमात्मत्रव्यं जगुर्जिनाः ॥ ४ए॥ अधर्मे स्थितिहेतुत्वं गुणो ज्ञानगुणोऽसुमान् ॥ ततोऽध मास्तिकायान्यात्मव्यं जगुर्जिनाः ॥५०॥ अवगाहो गुणो व्योम्नो ज्ञानं खट्वात्मनो गुणः॥ व्योमास्तिकायात्तन्निन्नमात्मव्यं जगुर्जिनाः॥५१॥ श्रात्मा ज्ञानगुणः सिधः समयो वर्त्तनागुणः॥ तभिन्नं समयपव्यादात्मव्यं जगुर्जिनाः ॥ ५॥ आत्मनस्तदजीवेन्यो विजिन्नत्वं व्यवस्थितम् ॥ व्यक्तिनेदनयादेशादजीवत्वमपीप्यते ॥ ५३॥ अजीवा जन्मिनः शुनावप्राणव्यपेक्ष्या ॥ सिधाश्च निर्मलझाना ऽव्यप्राणव्यपेक्ष्या ॥५५॥ इजियाणि बलं श्वासोचासो ह्यायुस्तथा परम् ॥ व्यप्राणाश्चतुर्नेदाः पर्यायाः पुजलाश्रिताः॥ ५५॥ निन्नास्ते ह्यात्मनोऽत्यंतं तदेतैर्नास्ति जीवनम्॥ज्ञानवीर्यसदाश्वासनित्यस्थितिविकारिनिः॥५६॥ एतत्प्रकृतिनूतानिः शाश्वतीनिस्तु शक्तिभिः॥ जीवत्यात्मा सदेत्येषा शुधनव्यनयस्थितिः ॥ ५७ ॥ जीवो जीवति न प्राणैर्विना तैरेव जीवति ॥ इदं चित्रं चरित्रं के हंत पर्यनुयुंजताम् ॥ ८ ॥ नात्मा पुण्यं नवा पापमेते यत्पुजलात्मके ॥ श्राद्यबाखशरीरस्योपादानत्वेन कटिपते ॥ एए॥ पुण्यं कर्म शुलं प्रोक्तमशुनं पापमुच्यते ॥ तत्कथं तु शुनं जंतून् यत् पातयति जन्मनि ॥ ६॥ न ह्यायसस्य बंधस्य तपनीयमयस्य च ॥ पारतंत्र्याविशेषेण फलजेदोऽस्ति कश्चन ॥ ६१ ॥ फसान्यां सुखफुःखान्यां न जेदः पुण्यपापयोः ॥ दुःखान्न निद्यते त यतः पुण्यफलं सुखम् ॥ ६॥ सर्वपुण्यफलं दुःखं कर्मोदयकृतत्वतः ॥ तत्र दुःखप्रतीकारे विमूढानां सुखत्वधीः ॥ ६३ ॥ परिणामाच्च तापाच्च संस्काराच्च
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy