________________
तद्रूपं न स्वात्मनः पृथक् ॥ श्रात्मा स्यादन्यथाऽनात्मा ज्ञानाद्यपि जरुं जवेत् ॥ ११ ॥ चैतन्यपरसामान्यात् सर्वेषामेकतात्मनाम् ॥ निश्चिता कर्मजनितो जेदः पुनरुपप्लवः ॥ १२ ॥ मन्यते व्यवहारस्तु नूतग्रामादिजेदतः ॥ जन्मादेश्च व्यव| स्थातो मिथो नानात्वमात्मनाम् ॥ १३ ॥ न चैतन्निश्चये युक्तं नूतग्रामो यतोऽखिलः ॥ नामकर्मप्रकृतिजः स्वभावो नात्मनः पुनः ॥ १४ ॥ जन्मादिकोऽपि नियतः परिणामो 'कर्मणाम् ॥ न च कर्मकृतो नेदः स्यादात्मन्यविकारिणि ॥ १५ ॥ श्रारोप्य केवलं कर्म कृतां विकृतिमात्मनि ॥ भ्रमंति ष्टविज्ञाना जीमे संसारसागरे ॥ १६ ॥ उपाधिभेदजं नेदं वेत्त्यज्ञः स्फटिके यथा ॥ तथा कर्मकृतं नेदमात्मन्येवानिमन्यते ॥ १७ ॥ उपाधिकर्मजो नास्ति व्यवहारस्त्वकर्मणः । इत्यागमवचो लुप्तमात्मवैरूप्यवादिना ॥ १८ ॥ एकत्र स्थितोऽप्येति नात्मा कर्मगुणान्वयम् ॥ तथानव्यस्वजावत्वाहुको धर्मास्ति - कायवत् ॥ १५ ॥ यथा तैमिरिकश्चंमप्येकं मन्यते द्विधा ॥ अनिश्चयकृतोन्मादस्तथात्मानमनेकधा ॥ २० ॥ यथानुभूयते ह्येकं स्वरूपास्तित्वमन्वयात् ॥ सादृश्यास्तित्वमप्येकमविरुद्धं तथात्मनाम् ॥ २१ ॥ सदसघाद पिशुनात् संगोप्य व्यवहारतः ॥ दर्शयत्येकतारत्नं सतां शुनयः सुहृत् ॥ २२ ॥ नृनारकादिपर्यायैरप्युत्पन्नविनश्वरैः ॥ निन्नैर्जहाति नैकत्वमात्मप्रव्यं सदान्वयि ॥ २३ ॥ यथैकं हेम केयूरकुंमलादिषु वर्त्तते ॥ नृनारकादिनावेषु तथात्मैको निरंजनः ॥ २४ ॥ कर्मणस्ते हि पर्याया नात्मनः शुद्धसाक्षिणः ॥ कर्म क्रियास्वनावं यदात्मात्वजस्वनाववान् ॥ २५ ॥ नाणूनां कर्मणो वासौ जवसर्गः स्वभावजः॥ एकैकविरहेऽनावान्न च तत्त्वांतरं स्थितम् ॥ २६ ॥ श्वेतप्रव्यकृतं श्वैत्यं नित्तिनागे यथा द्वयोः । जात्यनंतर्भवत्रून्यं प्रपं - चोऽपि तथेदयताम् ॥ २७ ॥ यथा स्वप्नावबुद्धोऽर्थो विबुद्धेन न दृश्यते ॥ व्यवहारमतः सर्गो ज्ञानिना न तथेक्ष्यते ॥ २० ॥