________________
अध्यात्म-ॐ
विष्टरदमोदकपाद्यप्रातिलार्घशमतामधुपकैः ॥ध्यानधाम्नि नवति स्फुटमात्माहूतपूतपरमातिथिपूजा ॥१०॥ श्रात्मनो हिअधिकार. सार परमात्मनि योऽजूनेदबुद्धिकृत एव विवादः॥ ध्यानसंधिकृदमुं व्यपनीय प्रागन्नेदमनयोर्वितनोति ॥ ११॥ वामृतं विषनृते १७ ॥ २२॥ फणिलोके व क्षयिष्यपि विधौ त्रिदिवे वा ॥ क्वाप्सरोरतिमतां त्रिदशानां ध्यान एव तदिदं बुधपेयम् ॥ १२ ॥ गोस्तनीषु न
सितासु सुधायां नापि नापि वनिताधरबिंबे ॥ तं रसं कमपि वेत्ति मनस्वी ध्यानसंजवधृतौ प्रयते यः॥ १३ ॥ इत्यवेत्य मनसा परिपक्वध्यानसंजवफले गरिमाणम् ॥ तत्र यस्य रतिरेनमुपैति प्रौढधामनृतमाशु यशःश्रीः॥१४॥ ॥ ॥
॥ इति ध्यानस्तुत्यधिकारः ॥ १७ | ॥आत्मज्ञानफलं ध्यानमात्मज्ञानं च मुक्तिदम् । आत्मज्ञानाय तन्नित्यं यत्नः कार्यो महात्मना ॥१॥झाते ह्यात्मनि नो नूयो ज्ञातव्यमवशिष्यते ॥ अहाते पुनरेतस्मिन् शानमन्यन्निरर्थकम् ॥२॥ नवानामपि तत्त्वानां ज्ञानमात्मप्रसिध्ये ॥ येनाजीवादयो जावाः स्वनेदप्रतियोगिनः॥३॥ श्रुतो ह्यात्मपरान्नेदोऽनुजूतः संस्तुतोऽपि वा ॥ निसर्गाऽपदेशाधा वेत्ति जेदं तु कश्चन ॥४॥ तदेकत्वपृथक्त्वान्यामात्मानं हितावहम् ॥ वृथैवानिनिविष्टानामन्यथा धीबिना ॥ ५॥ एक एव हि तत्रात्मा स्वनावसमवस्थितः ॥ शानदर्शनचारित्रलक्षणः प्रतिपादितः॥६॥ प्रनानैर्मव्यशक्तीनां यथा रत्नान्न जिनंता ॥ ज्ञानदर्शनचारित्रलक्षणानां तथात्मनः ॥७॥ श्रात्मनो लक्षणानां च व्यवहारो हि निन्नताम् ॥ षष्ठया दिव्यपदेशेन मन्यते न तु निश्चयः॥ ॥ घटस्य रूपमित्यत्र यथा लेदो विकटपजः॥ श्रात्मनश्च गुणानां च तथा नेदो न तात्त्विकः ॥१२॥
ए॥ शुछ यदात्मनो रूपं निश्चयेनानुजूयते ॥ व्यवहारो निदाघारानुनावयति तत्परम् ॥१०॥ वस्तुतस्तु गुणानां
नमा स्वनावसमवस्थितः शयामात्मज्ञानं हितावहम दोऽनन्तः संस्तुतोऽपि वा