________________
॥
०५॥
असंमोहो विवेकश्च व्युत्सर्गश्चानिधीयते ॥ ७३ ॥ अवधाऽपसर्गेन्यः कंपते न बिजेति च ॥ असंमोहान्न सूमार्थे मायास्वपि च मुह्यति ॥ ७ ॥ विवेकात्सर्वसंयोगाग्निन्नमात्मानमीक्षते ॥ देहोपकरणासंगो व्युत्सर्गाजायते मुनिः ॥ ४५ ॥ एत-y म्यानक्रमं शुछ मत्वा जगवदाझया ॥ यः कुर्यादेतदन्यासं संपूर्णाध्यात्मविनवेत् ॥ ६॥
॥ इति ध्यानाधिकारः ॥१६ ॥ यत्र गति परं परिपाकं पाकशासनपदं तृणकपम् ॥ स्वप्रकाशसुखबोधमयं तम्यानमेव जवनाशि जजध्वम् ॥१॥॥ आतुरैरपि जमैरपि साक्षात् सुत्यजा हि विषया न तु रागः॥ ध्यानवांस्तु परमद्युतिदशी तृप्तिमाप्य न तमृति नूयः॥२॥ या निशा सकलजूतगणानां ध्यानिनो दिनमहोत्सव एषः॥ यत्र जाग्रति च तेऽनिनिविष्टा ध्यानिनो जवति तत्र सुषुप्तिः ॥३॥ संप्लुतोदकमिवांधुजलानां सर्वतः सकसकर्मफलानाम् ॥ सिधिरस्ति खलु यत्र तऽच्चैानमेव परमार्थनिदानम् ॥४॥ बाध्यते न हि कषायसमुच्चैानसैने तेतजूपनमभिः॥अत्यनिष्टविषयैरपि मुखैानवान्निनृतमात्मनि सीनः ॥५॥ स्पष्टदृष्टसुखसंतृतमिष्टं ध्यानमस्तु शिवशर्मगरिष्ठम् ॥ नास्तिकस्तु निहतो यदि न स्यादेवमादिनयवाङ्मयदंमात् ॥६॥ यत्र नार्कविधुतारकदीपज्योतिषां प्रसरतामवकाशः ॥ ध्यानजिन्नतमसां मुदितात्मज्योतिषां तदपि जाति रहस्यम् ॥ ७॥ योजयत्यमितकालवियुक्तां प्रेयसी शमरतिं त्वरितं यत् ॥ ध्यान मित्रमिदमेव मतं नः किं परैर्जगति कृत्रिममित्रैः॥७॥ वारितस्मरबलातपचारे शीखशीतखसुगंधिनिवेशे ॥ उलिते प्रशमतरूपनिविष्टो ध्यानधानि खनते सुखमात्मा ॥ ए॥ शील
१ नतनूपनमद्भिः इति पाठांतरम् ।