SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार अधिकार१६ स्थितधीर्मुनिरुच्यते ॥६५॥ यः सर्वत्राननिस्नेहस्तत्तत्प्राप्य शुजाशनम् ॥ नाजिनंदति न फेष्टि तस्य प्रज्ञा प्रतिष्ठिता॥६६॥ यदा संहरते चायं कूर्मोऽगानीव सर्वशः॥ इजियाणीडियार्थेन्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ ६७ ॥ शांतो दांतो लवेदीगात्मारामतया स्थितः॥ सिघस्य हि स्वजावो यः सैव साधकयोग्यता ॥ ६ ॥ध्यातायमेव शुक्लस्याप्रमत्तः पादयोपयोः॥ पूर्वविद् योग्ययोगी च केवली परयोस्तयोः॥ ६ए॥ अनित्यत्वाचनुप्रेक्षा ध्यानस्योपरमेऽपि हि ॥ नावयेन्नित्यमन्त्रांतःप्राणा ध्यानस्य ताः खलु ॥ ७० ॥ तीवादिजेदनाजः स्युर्खेश्यास्तिस्र इहोत्तराः॥ सिंगान्यत्रागमश्रझा विनयः सशुणस्तुतिः॥१॥ शीतसंयमयुक्तस्य ध्यायतो धर्म्यमुत्तमम् ॥ स्वर्गप्राप्तिं फलं प्राहुः प्रौढपुण्यानुबंधिनीम् ॥ ७॥ ध्यायेबुलमय झांतिमृङत्वार्जवमुक्तिनिः॥ उद्मस्थोऽणौ मनो धृत्वा व्यपनीय मनो जिनः ॥ १३ ॥ सवितर्क सविचारं सपृथक्त्वं तदादिमम् ॥ नानानयाश्रितं तत्र वितर्कः पूर्वगं श्रुतम् ॥ ७॥ अर्थव्यंजनयोगानां विचारोऽन्योन्यसंक्रमः॥ पृथक्त्वं व्यपर्यायगुणांतरगतिः पुनः ॥ १५॥ त्रियोगयोगिनः साधोर्वितर्काद्यन्वितं ह्यदः ॥ ईपच्चसतरंगाऽब्धेः छोजानावदशानिनम् ॥ ६॥ एकत्वेन वितर्केण विचारेण च संयुतम् ॥ निर्वातस्थप्रदीपानं मितीयं त्वेकपर्ययम् ॥ ७॥ सूक्ष्म क्रियानिवृत्त्याख्यं तृतीय तु जिनस्य तत् ॥ अर्धरुपांगयोगस्य रुक्ष्योगष्यस्य च ॥ ७॥ तुरीयं तु समुचिन्न क्रियमप्रतिपाति तत् ॥ शैक्षवन्निष्पक-| पस्य शैलेश्यां विश्ववेदिनः ॥ ए॥ एतच्चतुर्विधं शुक्लध्यानमत्र घयोः फलम् ॥ श्राधयोः सुरखोकाप्तिरंत्ययोस्तु महोदयः ॥०॥ श्राश्रवापायसंसारानुसावनवसंततीः ॥ अर्थे विपरिणामं वानुपश्येमुक्तविश्रमे ॥ १॥ ध्योः शुक्ला तृतीये च | खेश्या सा परमा मता ॥ चतुर्थशुक्लनेदस्तु खेश्यातीतः प्रकीर्तितः॥२॥ लिंग निर्मखयोगस्य शुक्लध्यानवतोऽवधः॥ शिकज्यानमत्ररणाम बानुपश्येबग निर्मवय
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy