________________
ले मुहुः ॥ ५१ मधाः॥१०॥पंचनिकात चारित्रवहनं श्रिताःद्योगरूपस्तंन्नानन्य-/
समंततः॥ आचारमंझपोद्दीप्तापवादोत्सर्गजूष्यम् ॥ ४ ॥ असंख्य धर्योधैर्घष्प्रधृष्यं सदाशयैः ॥ सद्योगकूपस्तंनाग्रन्य-|| स्ताध्यात्मसितांशकम् ॥४०॥ तपोऽनुकूलपवनोद्भूतसंवेगवेगतः॥ वैराग्यमार्गपतितं चारित्रवहनं श्रिताः॥णा सन्नावनाख्य मंजषान्यस्तसच्चित्तरत्नतः॥यथाऽविघ्नेन गति निर्वाणनगरं बुधाः॥॥पंचन्निः कुलकम् ॥ यथा च मोहपलीशे लब्धव्यतिकरे सति ॥ संसारनाटकोछेदाशंकापंकाविले मुहुः ॥५१॥ सजीकृतस्वीयत्नटे नावं व॒छिनामिकाम् ॥ श्रिते पुनीतिनावृंदारूढशेषनटान्विते ॥५२॥ आगवत्यथ धर्मेशनटोघे रणमरुपम् ॥ तत्त्वचिंतादिनाराचसजीजूते समाश्रिते ॥५३॥ मिघोलने रणावेशे सम्यग्दर्शनमंत्रिणा॥मिथ्यात्वमंत्री विषमां प्राप्यते चरमां दशाम्॥५॥चतुन्निः कुलकम् ॥लीलयैव निरुध्यते कपाय चराट अपि ॥ प्रशमादिमहायोधैः शीलेन स्मरतस्करः ॥५५॥ हास्यादिषट्कलुंटाकवृंदं वैराग्यसेनया ॥ निजादयश्च ताड्यंते श्रुतोद्योगादिनिर्जटः॥५६॥ नटान्यां धर्म्यशुक्लाच्यामार्तरौजान्निधौ जटौ। निग्रहेणेजियाणां च जीयते प्रागसंयमः॥ ॥ ५४॥ क्षयोपशमतश्चक्षुर्दर्शनावरणादयः॥ नश्यत्यसातसैन्यं च पुण्योदयपराक्रमात् ॥ ५॥ सह क्षेषगजेंण रागकेस|रिणा तथा ॥ सुतेन मोहनूपोऽपि धर्मजूपेन हन्यते ॥ एए ॥ ततः प्राप्तमहानंदा धर्मानूपप्रसादतः ॥ यथा कृतार्था जाभयंते साधवो व्यवहारिणः॥६॥ विचिंतयेत्तथा सर्व धर्मध्याननिविष्टधीः॥ ईदृगन्यदपि न्यस्तमर्थजातं यदागमे ॥६॥
मनसश्चेप्रियाणां च जयाद्यो निर्विकारधीः ॥ धर्मध्यानस्य स ध्याता शांतो दांतः प्रकीर्तितः॥ ६ ॥ परैरपि यदिष्टं च स्थितप्रज्ञस्य लक्षणम् ॥ घटते ह्यत्र तत्सर्वं तथा चेदं व्यवस्थितम् ॥ ६३ ॥ प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् ॥ आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥ ६४ ॥ सुःखेष्वनुविग्नमनाः सुखेषु विगतस्पृहः॥ वीतरागनयक्रोधः