SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार ॥ २० ॥ न स्याख्यानोपघातिनी । तया ध्यायेन्निषसो वा स्थितो वा शयितोऽथवा ॥ २५ ॥ सर्वासु मुनयो देशकालावस्थासु केव लम् ॥ प्राप्तास्तन्नियमो नासां नियता योगसुस्थता ॥ ३० ॥ वाचना चैव पृवा च परावृत्यनुचिंतने ॥ क्रिया चालंबनानी ह | सद्धर्मावश्यकानि च ॥ ३१ ॥ श्ररोहति दृढव्यालंबनो विषमं पदम् ॥ तथारोहति सख्यानं सूत्राद्यालंबनाश्रितः ॥ ३२ ॥ श्रालंबनादरोद्भूतप्रत्यूहक्ष्ययोगतः ॥ ध्यानाद्यारोहणांशी योगिनां नोपजायते ॥ ३३ ॥ मनोरोधादिको ध्यानप्रतिपत्तिक्रमो जिने ॥ शेषेषु तु यथायोगं समाधानं प्रकीर्तितम् ॥ ३४ ॥ श्राज्ञापायविपाकानां संस्थानस्य च चिंतनात् ॥ धर्मध्यानोपयुक्तानां ध्यातव्यं स्याच्चतुर्विधम् ॥ ३९ ॥ नयजंगप्रमाणाढ्यां हेतूदाहरणान्विताम् ॥ श्राज्ञां ध्यायेजिनेंद्राणामप्रामायाकलंकिताम् ॥ ३६ ॥ रागद्वेषकषायादिप। मितानां जनुष्मताम् ॥ ऐहिकामुष्मिकांस्तांस्तान्नानापायान्विचिंतयेत् ॥ ३७ ॥ ध्यायेत्कर्म विपाकं च तं तं योगानुभावजम् ॥ प्रकृत्यादिचतुर्भेदं शुभाशुभ विभागतः ॥ ३८ ॥ उत्पाद स्थितिनंगादिपर्यायै|र्लक्षणैः पृथक् ॥ नेदैर्नामादिनिर्लोकसंस्थानं चिंतयेद् नृतम् ॥ ३ ॥ चिंतयेत्तत्र कर्त्तारं जोतारं निजकर्मणाम् ॥ अरु| पमव्ययं जीवमुपयोगस्वलक्षणम् ॥ ४० ॥ तत्कर्मजनितं जन्मजरामरणवारिणा ॥ पूर्ण मोहमदावर्त्तकामौवनलजी षणम् | ॥ ४१ ॥ श्राशामहानिलापूर्णकषायकलशोचलत् ॥ सविकल्पकोलचक्रं दधतमुद्धतम् ॥ ४२ ॥ हृदिस्रोतसिकावेलासं| पातदुरतिक्रमम् ॥ प्रार्थनावलिसंतानं दुष्पूरविषयोदरम् ॥ ४३ ॥ अज्ञानपुर्दिनं व्यापविद्युत्पातोनवनयम् ॥ कदाग्रहकुवा| तेन हृदयोत्कंपकारिणम् ॥४४॥ विविधव्याधिसंबंधमत्स्यकन्नुपसंकुलम्॥चिंतयेच्च जवांनोधिं चलदोषादुिर्गमम्॥४५॥ त्रिनि| विशेषकम् ॥ तस्य संतरणोपायं सम्यक्त्वदृढबंधनम् ॥ दुशीलांगफलकं ज्ञान निर्यामकान्वितम्॥४६॥ संवरास्ताश्रवचिषं गुप्तिगुप्तं अधिकार. १६ ॥ २० ॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy