SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ श्रध्यात्म सार ॥ १९ ॥ | ज्ञानी तु शांतविक्षेपो नित्यनक्तिर्विशिष्यते ॥ श्रत्यासन्नो ह्यसौ नर्तुरंतरात्मा सदाशयः ॥ ७० ॥ कर्मयोगविशुद्धस्तज् ज्ञाने युंजीत मानसम् ॥ श्रश्चाश्रद्दधानश्च संशयानो विनश्यति ॥ ७ ॥ निर्भयः स्थिरनासाग्रदत्तदृष्टिर्वते स्थितः ॥ सुखासनः | प्रसन्नास्यो दिशश्चानवलोकयन् ॥ ८० ॥ देहमध्यशिरोग्रीवमवक्रं धारयन्बुधः ॥ दंतैरसंस्पृशन् दंतान् सुश्लिष्टाधरपचवः | ॥ ८१ ॥ श्रार्त्तरौ परित्यज्य धर्म्ये शुक्ले च दत्तधीः ॥ श्रप्रमत्तो रतो ध्याने ज्ञानयोगी जवेन्मुनिः ॥ ८२ ॥ कर्मयोगं समन्यस्य ज्ञानयोगसमाहितः ॥ ध्यानयोगं समारुह्य मुक्तियोगं प्रपद्यते ॥ ८३ ॥ 11 11 ॥ ॥ इति योगाधिकारः ॥ १५ ॥ स्थिरमध्यवसानं यत्तद्ध्यानं चित्तमस्थिरम् ॥ जावना चाप्यनुप्रेक्षा चिंता वा तत्रिधा मतम् ॥ १ ॥ मुहूर्त्तातर्भवेत्या| नमेकार्थे मनसः स्थितिः ॥ बह्वर्थसंक्रमे दीर्घाप्यना ध्यानसंततिः ॥ २ ॥ श्रार्त्त रौषं च धर्म्यं च शुक्लं चेति चतुर्विधम् ॥ तत् स्यानेदाविद धौ धौ कारणं जवमोक्षयोः ॥ ३ ॥ शब्दादीनामनिष्टानां वियोगासंप्रयोगयोः ॥ चिंतनं वेदनायाश्च व्याकु | सत्वमुपेयुषः ॥ ४ ॥ इष्टानां प्रणिधानं च संप्रयोगावियोगयोः ॥ निदानचिंतनं पापमार्त्तमित्रं चतुर्विधम् ॥ ५ ॥ कापोतनीलकृष्णानां लेश्यानामत्र संजवः ॥ श्रनतिक्लिष्टजावानां कर्म्मणां परिणामतः ॥ ६ ॥ क्रंदनं रुदनं प्रोच्चैः शोचनं परिदेवनम् ॥ तामनं लुंचनं चेति लिंगान्यस्य विदुर्बुधाः ॥ 9 ॥ मोघं निंदन्निजं कृत्यं प्रशंसन् परसंपदः ॥ विस्मितः प्रार्थय| नेताः प्रसक्तश्चैतदर्जने ॥ ८ ॥ प्रमत्तश्वेंद्रियार्थेषु गृद्धो धर्म्मपराङ्मुखः ॥ जिनोक्तमपुरस्कुर्वन्नार्त्तध्याने प्रवर्त्तते ॥ ए ॥ प्रम | तांतगुणस्थानानुगतं तन्महात्मनां । सर्वप्रमादमूलत्वात्त्याज्यं तिर्य्यग्गतिप्रदम् ॥ १० ॥ निर्दयं वधबंधादिचिंतनं निबिम अधिकार. १६ ॥ १५ ॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy