SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ श्रद्धावान जजते यो मां स मे युक्ततमो मतः॥ ६१ ॥ उपास्ते ज्ञानवान् देवं यो निरंजनमव्ययम् ॥स तु तन्मयतां याति ध्यान निर्धतकहमषः॥६॥ विशेषमप्यजानानो यः कुग्रह विवर्जितः॥ सर्वज्ञ सेवते सोऽपि सामान्ययोगमास्थितः ॥६३|| सर्वको मुख्य एकस्तत्प्रतिपत्तिश्च यावताम् ॥ सर्वेपि ते तमापन्ना मुख्यं सामान्यतो बुधाः॥६५॥ न ज्ञायते विशेषस्तु सर्वथा सर्वदर्शिनिः॥ अतो न ते तमापन्ना विशिष्य नुवि केचन ॥६५॥ सर्वज्ञप्रतिपत्त्यंशात्तुल्यता सर्वयोगिनाम् ॥ दरासन्नादिलेदस्तु तद्नृत्यत्वं निहंति न ॥६६॥ माध्यस्थ्यमवलंब्यैव देवतातिशयस्य हि ॥ सेवा सर्वैर्बुधैरिष्टा कालातीतोऽपि यऊगौ ॥६५॥ अन्येषामप्ययं मार्गो मुक्ता विद्यादिवादिनाम् ॥ अनिधानादिनेदेन तत्त्वरीत्या व्यवस्थितः॥६॥ मुक्तो बुयोर्हन्वापि यदैश्वर्येण समन्वितः ॥ तदीश्वरः स एव स्यात् संझालेदोऽत्र केवलम् ॥ ६॥ अनादिशुद्ध इत्यादियों लेदो यस्य कटप्यते ॥ तत्तत्तंत्रानुसारेण मन्ये सोऽपि निरर्थकः ॥ ७० ॥ विशेषस्यापरिज्ञानाद् युक्तीनां जातिवादिनः।। प्रायो विरोधतश्चैव फलाजेदाच्च जावतः ॥७१॥ अविद्याक्वेशकर्मादि यतश्च नवकारणम् ॥ततः प्रधानमेवैतत्संज्ञानेदमुपागतम् ॥ १२॥ अस्यापि योऽपरो नेदश्चित्रोपाधिस्तथा तथा ॥ गीयतेऽतीतहेतुन्यो धीमतां सोऽप्यपार्थकः ॥ १३ ॥ ततो ऽस्थानप्रयासोऽयं यत्तनेदनिरूपणम् ॥ सामान्यमनुमानस्य यतश्च विषयो मतः॥ ४ ॥ संक्षिप्तरुचिजिज्ञासोर्विशेषानवलं वनम् ॥ चारिसंजीविनीचारझातादत्रोपयुज्यते ॥ १५॥ जिज्ञासापि सतां न्याय्या यत्परेऽपि वदंत्यदः॥ जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्त्तते ॥ ६॥ श्रा” जिज्ञासुरर्थार्थी ज्ञानी चेति चतुर्विधाः॥ उपासकास्त्रयस्तत्र धन्या वस्तविशेषतः १ तत्त्वनीत्या इति वा पाठः।
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy