________________
अध्यात्म
सार 130 11
| गवि हस्तिनि ॥ शुनि चैव श्वपाके च पंकिताः समदर्शिनः ॥४३॥ इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ॥ निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः॥ ४४ ॥ न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियं ॥ स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः | ॥४५॥ अवग्दशायांदोपाय वैषम्ये साम्यदर्शनम् ॥ निरपेक्षमुनीनां तु रागद्वेषयाय तत् ॥ ४६ ॥ रागद्वेषयादेति ज्ञानी वि|पयशून्यतां ॥ विद्यते जिद्यते वाऽयं हन्यते वा न जातुचित् ॥ ४७ ॥ अनुस्मरति नातीतं नैव कांदत्यनागतम् ॥ शीतोष्णसुखदुः- ॐ | खेषु समो मानापमानयोः ॥ ४८ ॥ जितेंद्रियो जितक्रोधो मानमायानुपद्रुतः ॥ बोनसंस्पर्शरहितो वेदखेदविवर्जितः ॥ ४ए ॥ संनिरुध्यात्मनात्मानं स्थितः स्वकृतकर्मनित् ॥ प्रयलोपरतः सहजा चारसेवनात् ॥ ५० ॥ लोकसंज्ञाविनिर्मुक्तो मिथ्याचारप्रपंचहृत् ॥ उल्लसत्कंककस्थानः परेण परमाश्रितः ॥ ५१ ॥ श्रावानाज्ञया युक्तः शस्त्रातीतो ह्यशस्त्रवान् ॥ गतो दृष्टेषु निर्वेदमनिन्दुतपराक्रमः ॥ ५२ ॥ निक्षिप्तदंडो ध्यानाग्निदग्धपापें धनव्रजः ॥ प्रतिस्रोतोऽनुगत्वेन लोकोत्तरचरित्रनृत् | ॥ ९३ ॥ लब्धान् कामान्वहिष्कुर्वन्न कुर्वन्वदुरूपताम् ॥ स्फारीकुर्वन् परं चकुरपरं च निमीलयन् ॥ ९४ ॥ पश्यन्नंतर्गतान् | जावान् पूर्णजावमुपागतः ॥ नुंजानोऽध्यात्मसाम्राज्यमवशिष्टं न पश्यति ॥ ५५ ॥ श्रेष्ठो हि ज्ञानयोगोऽयमध्यात्मन्येव यगौ ॥ बंधप्रमोदं जगवान् लोकसारे सुनिश्चितम् ॥ ५६ ॥ उपयोगकसारत्वादाश्वसंमोहबोधतः ॥ मोक्षाप्तेर्युज्यते चैत | तथाचोक्तं परैरपि ॥ ५७ ॥ तपस्विन्योऽधिको योगी ज्ञानिज्योऽप्यधिको मतः ॥ कर्मिन्यश्चाधिको योगी तस्माद्योगी | जवार्जुन ॥ ५८ ॥ समापत्तिरिह व्यक्तमात्मनः परमात्मनि ॥ श्रजेदोपासनारूपस्ततः श्रेष्ठतरो ह्ययम् ॥ ५ ॥ उपासना जागवती सर्वेन्योऽपि गरीयसी ॥ महापापक्षयकरी तथा चोक्तं परैरपि ॥ ६० ॥ योगिनामपि सर्वेषां मतेनांतरात्मना ॥
अधिकार. १५
॥ १८ ॥