________________
गेन चित्तशुधिमुपेयुषां ॥ निरवद्यप्रवृत्तीनां ज्ञानयोगौचिती ततः॥२५॥ अतएव हि सुश्राधचरणस्पर्शनोत्तरं ॥ सुप्पालश्रमणाचारग्रहणं विहितं जिनैः॥ २६॥ एकोद्देशेन संवृत्तं कर्म यत्पौर्वजमिकं ॥ दोषोच्छेदकर तत्स्याद् ज्ञानयोगप्रवृध्ये ॥२७॥ अझानिनां तु यत्कर्म न ततश्चित्तशोधनं ॥ यागादेरतथाजावान् म्लेबादिकृतकर्मवत् ॥ २०॥ न च तत्कर्मयोगेऽपि फलसंकटपवर्जनात् ॥ संन्यासो ब्रह्मबोधाचा सावद्यत्वात्स्वरूपतः॥२५॥नो चेदित्यं जवेबुधिोहिंसादेरपि स्फुटा ॥ श्येनाका वेदविहिताविशेषानुपलदणात् ॥३०॥ सावद्यकर्म नो तस्मादादेयं बुधिविप्लवात् ॥ कर्मोदयागते त्वस्मिनसंकपादबंधनम् ॥ ३१॥ कर्माप्याचरतो ज्ञातुर्मुक्तिनावो न हीयते ॥ तत्र संकष्टपजो बंधो गीयते यत्परैरपि ॥३२॥ कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ॥ स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ ३३ ॥ कर्मण्यकर्म वाऽकर्म कर्मण्यस्मिन्नुअपि॥ नोने वा नंगवैचित्र्यादकर्मण्यपि नो मते ॥३४॥ कर्म नैष्कर्म्य वैषम्यमुदासीनो विजावयन् ॥ ज्ञानी न लिप्यते जोगैः पद्मपत्रमिवांजसा ॥ ३५॥ पापाकरणमात्राधिन मौनं विचिकित्सया ॥ अनन्यपरमात्साम्यात् ज्ञानयोगी नवेन्मुनिः॥३६॥ विषयेषु न रागी वा षी वा मौनमश्नुते ॥ समं रूपं विदस्तेषु ज्ञानयोगी न लिप्यते ॥ ३७॥ सतत्त्वचिंतया यस्याजिसमन्वागता इमे ॥ आत्मवान् ज्ञानवान्वेद धर्मब्रह्ममयो हि सः॥ ३० ॥ वैषम्यबीजमझानं निघ्नंति ज्ञानयोगिनः ॥ विषयांस्ते परिझाय लोकं जानंति तत्त्वतः ॥३५॥ इतश्चापूर्व विज्ञानाच्चिदानंदविनोदिनः ॥ ज्योतिष्मंतो जवं त्येते ज्ञाननिधूतकहमपाः ॥४०॥ तेजोलेश्याविवृद्धिर्या पर्यायक्रमवृद्धितः ॥ नाषिता जगवत्यादौ सेवनूतस्य युज्यते ॥४१॥ विषमेऽपि समेकी यः स झानी स च पंमितः॥ जीवन्मुक्तः स्थिरं ब्रह्म तथाचोक्तं परैरपि ॥३॥ विद्याविनयसंपन्ने ब्राह्मणे