________________
अधिकार.
अध्यात्म- दिका ॥ नियता ध्यानशुम्चत्वाद्यदन्यैरप्यदः स्मृतं ॥७॥ यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः॥ आत्मन्येव च संतुष्टस्तस्य | सार कार्य न विद्यते ॥ ॥ नैवं तस्य कृतेनार्थो नाकृतेनेह कश्चन ॥ न चास्य सर्व जूतेषु कश्चिदर्थव्यपाश्रयः॥ ए॥ अवकाशो
निषियोऽस्मिन्नरत्यानंदयोरपि ॥ ध्यानावष्टंनतः वास्तु तक्रियाणां विकटपनम् ॥ १०॥ देहनिर्वाहमात्रार्था यापि निदाट
नादिका ॥ क्रिया सा झानिनोऽसंगान्नैव ध्यानविघातिनी ॥ ११॥ रत्नशिदादृगन्या हि तन्नियोजनदृग् यथा ॥ फलन्नेदापत्ताचारक्रियाप्यस्य विन्निद्यते ॥ १२॥ ध्यानार्था हि क्रिया सेयं प्रत्याहृत्य निजं मनः ॥ प्रारब्धजन्मसंकटपादात्मझानाय
कटपते ॥ १३ ॥ स्थिरीनूतमपि स्वांतं रजसा चलतां व्रजेत् ॥ प्रत्याहृत्य निगृह्णाति झानी यदिदमुच्यते ॥ १४ ॥ शनैः शनैरुपरमेबुद्ध्या धृतिगृहीतया ॥ आत्मसंस्थं मनः कृत्वा न किंचिदपि चिंतयेत् ॥ १५॥ यतो यतो निःसरति मनश्चंचलमस्थिरम् ॥ ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ १६॥ अत एवादृढस्वांतः कुर्यात्रास्त्रोदितां क्रियाम् ॥ सकलां विषयप्रत्याहरणाय महामतिः॥ १७ ॥ श्रुत्वा पैशाचिकी वार्ता कुलवध्वाश्च रक्षणं ॥ नित्यं संयमयोगेषु व्यापृतात्मा नवेद्यतिः॥ १० ॥ या निश्चयैकलीनानां क्रिया नातिप्रयोजनाः ॥ व्यवहारदशास्थानां ता एवातिगुणावहाः ॥ १५॥ कर्मणोऽपि हि शुचस्य श्रघामेधादियोगतः ॥ अदतं मुक्तिहेतुत्वं ज्ञानयोगानतिक्रमात् ॥ २०॥ अन्यासे सक्रियापेक्षा योगिनां चित्तशुधये ॥ ज्ञानपाके शमस्यैव यत्परैरप्यदः स्मृतं ॥२१॥ आरुरुक्षोर्मुनेर्योगं कर्मकारणमुच्यते ॥ योगारूढस्य | तस्यैव शमः कारणमुच्यते ॥ २२॥ यदा हि नेपियार्थेषु न कर्मस्वनुषज्यते ॥ सर्वसंकटपसंन्यासी योगारूढस्तदोच्यते
न्यास। यागारूढस्तदाच्यत ॥ २३ ॥ ज्ञानं क्रियाविहीनं न क्रिया वा ज्ञानवर्जिता ॥ गुणप्रधानन्नावेन दशानेदः किलैनयोः॥२४॥ ज्ञानिनां कर्मयो
॥१७॥