SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ शरीरे स महोपकारी कस्तूरिकालेपनमादधाति ॥ १५ ॥ कष्टेन लब्धं विशदागमार्थं ददाति योऽसहदूषिताय ॥ स खिद्यते यत्त्रशतोपनीतं वीजं पशूवरभूमिदेशे ॥ १६ ॥ शृणोति शास्त्राणि गुरोस्तदाज्ञां करोति नासङ्ग्रहवान् कदाचित् ॥ विवेचकत्वं मनुते त्वसारग्राही भुवि स्वस्य च चालनीवत् ॥ ११ ॥ दंजाय चातुर्यमघाय शास्त्रं प्रतारणाय प्रतिभापटुत्वम् ॥ गर्वाय धीरत्वमहो गुणानामसहस्थे विपरीतसृष्टिः ॥ १० ॥ श्रसद्धहस्थेन समं समंतात्सौहार्द नृदुःखमवैति तादृग् ॥ | उपैति यादृकदली कुट्टक्षस्फुटत्कंटक कोटिकीर्णा ॥ ११५ ॥ विद्या विवेको विनयो विशुद्धिः सिद्धांतवाल्लभ्यमुदारता च ॥ असहाद्यांत विनाशमेते गुणास्तृणानीव कणादवाग्नेः ॥ २० ॥ स्वार्थः प्रियो नो गुणवांस्तु कश्चिन्मूढेषु मैत्री न तु तत्त्ववित्सु ॥ सङ्ग्रहापादितविश्रमाणां स्थितिः किलासाधमाधमानाम् ॥ २१ ॥ इदं विदंस्तत्त्वमुदारवुद्धिरसद्भहं | यस्तृणवाहाति ॥ जहाति नैनं कुलजेव योपिनुणानुरक्ता दयितं यशः श्रीः ॥ २३ ॥ 11 ॥ इत्यसग्रहत्यागाधिकारः ॥ १४ ॥ ॥ ॥ श्रसमूहव्ययाघांत मिथ्यात्वविपविप्रुषः ॥ सम्यक्त्वशालिनोऽध्यात्मशुद्धेर्योगः प्रसिध्यति ॥ १ ॥ कर्मज्ञान विनेदेन स | द्विधा तत्र चादिनः || छावश्यकादिविहितक्रियारूपः प्रकीर्त्तितः ॥ २ ॥ शारीरस्पंदकर्मात्मा यदयं पुण्यलक्षणं ॥ कर्मात - नोति सप्रागात्कर्मयोगस्ततः स्मृतः ॥ ३ ॥ श्रावश्यकादिरागेण वात्सल्यानगवजिरां ॥ प्राप्नोति स्वर्गसौख्यानि न याति परमं पदम् ॥ ४ ॥ ज्ञानयोगस्तपः शुद्धमात्मरत्येकलक्षणं ॥ इंद्रियार्थोन्मनीनावात्स मोक्षसुखसाधकः ॥ ९ ॥ न परप्रतिबं धोऽस्मिन्नपोऽप्येकात्मवेदनात् ॥ शुद्धं कर्मापि नैवात्र व्यादेपायोपजायते ॥ ६ ॥ न ह्यप्रमत्तसाधूनां क्रियाप्यावश्यका
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy