SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ अध्यात्म अधिकार. सार १४ ॥१६॥ असहाग्निज्वलितं यदंतः क्व तत्र तत्त्वव्यवसायवलिः॥ प्रशांतिपुष्पाणि हितोपदेशफलानि चान्यत्र गवेषयतुं ॥२॥ अधीत्य किंचिच्च निशम्य किंचिदसद्धहात्पंडितमानिनो ये ॥ मुखं सुखं चुंबितमस्तु वाचो लीलारहस्यं तु न तैर्जगाहे| |॥ ३॥ असद्धहोत्सर्पदतुचर्बोधांशतांधीकृतमुग्धलोकैः ॥ विडंविता हंत जमैर्वितमापांडित्यकं डूलतया त्रिलोकी ॥४॥ विधोविवेकस्य न यत्र दृष्टिस्तमोघनं तत्त्वरविविलीनः॥ अशुक्लपदस्थितिरेष नूनमसङ्ग्रहः कोऽपि कुहूविलासः ॥५॥ कुतर्कदात्रेण खुनाति तत्त्ववट्जी रसात्सिंचति दोषवृक्षम् ॥ विपत्यधः स्वाकुफलं शमाख्यमसद्भहन्छन्नमतिर्मनुष्यः ॥ ६॥ असदहनावमये हि चित्ते न क्वापि सद्भावरसप्रवेशः ॥ इहांकुरश्चित्तविशुधबोधः सिद्धांतवाचां बत कोऽपराधः॥७॥ व्रतानि चीर्णानि तपोऽपि तप्तं कृता प्रयत्नेन च पिंडशुद्धिः ॥ अनूत्फलं यत्तु न निन्हवानामसद्भहस्यैव हि सोऽपराधः ॥ ८ ॥ स्थालं स्वबुद्धिः सुगुरोश्च दातुरुपस्थिता काचन मोदकाली ॥ असद्भहः कोऽपि गलेग्रहीता तथापि जोक्तुं न| ददाति पुष्टः ॥ ए॥ गुरुप्रसादी क्रियमाणमर्थ गृह्णाति नासदहवांस्ततः किम् ॥ जादा हि सादापनीयमानाः क्रमलेकः| कंटकनुइन चुंक्ते ॥ १० ॥ असद्धहात्पामरसंगतिं ये कुर्वति तेषां न रतिर्बुधेषु ॥ विष्टासु पुष्टाः किल वायसा नो मिष्टाननिष्ठाः प्रसन्नं नवंति ॥ ११॥ नियोजयत्येव मतिं न युक्तौ युक्तिं मतो यः प्रसनं नियुक्त ॥ असदहादेव न कस्य | हास्योऽजले घटारोपणमादधानः ॥ १२॥ असहो यस्य गतो न नाशं न दीयमानं श्रुतमस्य शस्यम् ॥ न नाम वैकट्यकलंकितस्य प्रौढा प्रदातुं घटते नृपश्रीः ॥ १३ ॥ आमे घटे वारि धृतं यथा सद्विनाशयेत्स्वं च घटं च सद्यः॥ असब्रहग्रस्तमतेस्तथैव श्रुतात्प्रदत्ताउन्नयोर्विनाशः ॥ १५ ॥ असद्ग्रहग्रस्तमतेः प्रदत्ते हितोपदेशं खलु यो विमूढः ॥ शुनी
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy