________________
णुसंबंधान्मुक्तस्यापि न मुक्तता ॥ योगानां बंधहेतूनामपुनर्भवसंजवात् ॥ १५ ॥ सुखस्य तारतम्येन प्रकर्षस्यापि संजवात्॥ अनंतसुखसंवित्तिर्मोक्षः सिध्यति निर्भयः ॥ ७६ ॥ वचनं नास्तिकानानामात्मसत्ता निषेधकम् ॥ प्रांतानां तेन नादेयं पर| मार्थगवेषिणा ॥ 99 ॥ न मोक्षोपाय इत्याद्दुरपरे नास्तिकोपमाः ॥ कार्यमस्ति न हेतुश्चेत्येषा तेषां कदर्थना ॥ ७८ ॥ थक| स्मादेव जवतीत्यलीकं नियतावधेः ॥ कादाचित्कस्य दृष्टत्वाद्वभाषे तार्किकोऽप्यदः || || हेतुभूति निषेधो न स्वानुपाख्या| विधिर्न च ॥ स्वनाववर्णना नैवमवधेर्नियतत्वतः ॥ ८० ॥ न च सार्वत्रिको मोदः संसारस्यापि दर्शनात् ॥ न चेदानीं न तघयक्तिर्व्यजको हेतुरेव यत् ॥ ८१ ॥ मोक्षोपायोऽस्तु किंत्वस्य निश्चयो नेति चेन्मतम् ॥ तन्न रत्नत्रयस्यैव तथा जाव - | विनिश्चयात् ॥ ८२ ॥ जवकारणरागादिप्रतिपक्ष्मदः खलु ॥ तद्विपक्षस्य मोक्षस्य कारणं घटतेतराम् ॥ ८३ ॥ श्रथ रत्नत्रयप्राप्तेः प्राक्कर्म्मलघुता यथा ॥ परतोऽपि तथैव स्यादिति किं तदपेक्षया ॥ ८४ ॥ नैवं यत्पूर्वसेवैव मृद्दी नो साधन| क्रिया ॥ सम्यक्त्वादिक्रिया तस्माद् दृढैव शिवसाधने ॥ ८५ ॥ गुणाः प्रादुर्भवत्युच्चैरथवा कर्मलाघवात् ॥ तथाजव्यतया तेषां कुतोऽपेक्षानिवारणम् ॥ ८६ ॥ तथानव्यतयादेपाहुणा न च न हेतवः ॥ अन्योन्यसहकारित्वाद् दंडचक्रभ्रमादिवत् ॥ ८७ ॥ ज्ञानदर्शनचारित्राण्युपायास्तप्रवक्ष्ये ॥ एतन्निषेधकं वाक्यं त्याज्यं मिथ्यात्ववृद्धिकृत् ॥ ८८ ॥ मिथ्यात्वस्य | पदान्येतान्युत्सृज्योत्तमधीधनः ॥ जावयेत्प्रातिलोम्येन सम्यक्त्वस्य पदानि षट् ॥ ८ ॥
11
॥
॥ इति मिथ्यात्वत्यागाधिकारः ॥ १३ ॥
॥ मिथ्यात्वदावानलनीरवाहमसद्ध इत्यागमुदाहरति ॥ तो रतिस्तत्र बुधैर्विधेया विशुद्धभावैः श्रुतसारवनिः ॥ १ ॥