SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार 11 3 2 11 | ॥ ९८ ॥ कृतिजोगौ च बुद्धेश्चेद्वंधो मोदश्च नात्मनः ॥ ततश्चात्मानमुद्दिश्य कूटमेतद्यदुच्यते ॥ एए ॥ पंचविंशतितत्त्वज्ञो | यत्र यत्राश्रमे रतः ॥ जटी मुंडी शिखी चापि मुच्यते नात्र संशयः ॥ ६० ॥ एतस्य चोपचारत्वे मोक्षशास्त्रं वृथाखिलम् ॥ अन्यस्य हि विमोक्षार्थे न कोऽप्यन्यः प्रवर्तते ॥ ६१ ॥ कापिलानां मते तस्मादस्मिन्नैवोचिता रतिः ॥ यत्रानुजवसंसिद्धः | कर्त्ता जोक्ता च लुप्यते ॥ ६२ ॥ नास्ति निर्वाणमित्यादुरात्मनः केऽप्यबंधतः ॥ प्राकूपश्चाद्युगपद्यापि कर्म्मबंधाव्यवस्थितेः ॥ ६३ ॥ नादिर्यदि संबंध इष्यते जीवकर्मणोः ॥ तदानंत्यान्न मोदः स्यात्तदात्माकाशयोगवत् ॥ ६४ ॥ तदेतदत्यसंबऊं यन्मियो हेतुकार्ययोः ॥ संतानानादिता बीजांकुरवत् देहकर्मणोः ॥ ६५ ॥ कर्त्ता कर्मान्वितो देहे जीवः कर्मणि देहयुक् ॥ | क्रियाफलोपभुकुंने दमान्वितकुलालवत् ॥ ६६ ॥ अनादिसंततेर्नाशः स्याद्वीजांकुरयोरिव ॥ कुकुव्यंमकयोः स्वर्णमलयोरिव वानयोः ॥ ६७ ॥ जव्येषु च व्यवस्थेयं संबंधो जीवकर्मणोः ॥ नाद्यनतोऽजव्यानां स्यादात्माकाशयोगवत् ॥ ६८ ॥ अव्यजावे समानेऽपि जीवाजीवत्वनेदवत् ॥ जीवनावे समानेऽपि जव्यानव्यत्वयोर्जिदा ॥ ६७ ॥ स्वाजाविकं च जन्यत्वं कलशप्रागभाववत् ॥ नाशकारणसाम्राज्याविनश्यन्न विरुद्ध्यते ॥ ७० ॥ व्योम्छेदो न चैवं स्याद्गुर्वानंत्यान्नजोंशवत् ॥ | प्रतिमादलवत् कापि फलानावेपि योग्यता ॥ ७१ ॥ नैतद्वयं वदामो यद्भव्यः सर्वोऽपि सिध्यति ॥ यस्तु सिध्यति सोऽवश्यं जव्य एवेति नो मतम् ॥ ७२ ॥ ननु मोदेऽपि जन्यत्वाद्विनाशिनी जवस्थितिः ॥ नैवं प्रध्वंसवत्तस्यानिधनत्वव्यवस्थितेः | ॥ ७३ ॥ श्राकाशस्येव वैविक्त्या मुरादेर्घटये ॥ ज्ञानादेः कर्मणो नाशे नात्मनो जायतेऽधिकम् ॥ ७४ ॥ न च कर्मा १ भवबंधनात् इति वा पाठः । 03 अधिकार. १३ ॥ १५ ॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy