SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार ॥ १४ ॥ च विफला नामुष्मिक्यः प्रवृत्तयः ॥ परबंधन हेतोः कः स्वात्मानमवसादयेत् ॥ २५ ॥ सिद्धिः स्थाण्वादिवश्यक्ता संशया| देव चात्मनः ॥ सौ खरविषाणादौ व्यस्तार्थविषयः पुनः ॥ २६ ॥ जीव इति शब्दश्च जीवसत्ता नियंत्रितः ॥ असतो न | निषेधो यत्संयोगादिनिषेधनात् ॥ २७ ॥ संयोगः समवायश्च सामान्यं च विशिष्टता || निषिध्यते पदार्थानां त एव न तु सर्वथा ॥ २० ॥ शुद्धं व्युत्पत्तिमतीवपदं सार्थ घटादिवत् ॥ तदर्थश्च शरीरं नो पर्यायपदभेदतः ॥ २९ ॥ श्रात्मव्यवस्थितेस्त्याज्यं ततश्चार्वाकदर्शनम् ॥ पापाः किलैतदालापाः सव्यापारविरोधिनः ॥ ३० ॥ ज्ञानकणावली रूपो नित्यो नात्मेति सौगताः ॥ क्रमाक्रमाच्यां नित्यत्वे युज्यतेऽर्थक्रिया न हि ॥ ३१ ॥ स्वजावहानितो धौव्यं क्रमेणार्थ क्रियाकृतौ ॥ छात्र| मेण च तद्भावे युगपत्सर्व संजयः ॥ ३२ ॥ ऋषिके तु न दोषोऽस्मिन् कुर्वडूप विशेषिते ॥ ध्रुवेणोत्यतृष्णाया निवृत्तेश्च | गुणो महान् ॥ ३३ ॥ मिथ्यात्व वृद्धिकृन्नूनं तदेतदपि दर्शनम् | क्षणिके कृतदा निर्यत्तथात्मन्य कृतागमः ॥ ३४ ॥ एकव्यान्वयाजावाद्वासनासंक्रमश्च न ॥ पौर्वापर्य्यं हि नावानां सर्वत्रातिप्रसक्तिमत् ॥ ३५ ॥ कुर्वद्रूपविशेषे च न प्रवृत्तिर्न | वाऽनुमा || निश्चयान्न वाध्यक्षं तथा चोदयतो जगौ ॥ ३६ ॥ न वैजात्यं विना तत् स्यान्न तस्मिन्ननुमा भवेत् ॥ विना | तेन न तत्सिद्धिर्नाध्यक्षं निश्चयं विना ॥ ३७ ॥ एकताप्रत्यभिज्ञानं क्षणिकत्वं च बाधते ॥ योऽहमन्वजवं सोऽहं स्मरामीत्यवधारणात् ॥ ३० ॥ नास्मिन्विषयबाधो यत् दणिकेऽपि यथैकता ॥ नानाज्ञानान्वये तघत् स्थिरे नानादान्वये || ३ || नानाकार्यैक्य करणस्वाजाव्ये च विरुध्यते ॥ स्याद्वादसन्निवेशेन नित्यत्वेऽर्थक्रिया न हि ॥ ४० ॥ नीलादावप्यतद्भेदशतयः सुवचाः कथम् ॥ परेणापि हि नानेकस्वभावोपगमं विना ॥ ४१ ॥ ध्रुवेक्षणेऽपि न प्रेम निवृत्तमनुपलवात् ॥ ग्राह्या - अधिकार. १३ ॥ १४ ॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy