________________
पार्यते ॥ व्यवहारो गुणधारा तदर्थावगमदमः ॥ ७ ॥ प्राधान्यं व्यवहारे चेत्तत्तेषां निश्चये कथम् ॥ परार्थस्वार्थते तुझ्ये, | शब्दज्ञानात्मनोर्धयोः ॥ ८ ॥ प्राधान्याद्व्यवहारस्य ततस्तच्छेदकारिणाम् ॥ मिथ्यात्वरूपतैतेषां पदानां परिकीर्त्तिता ॥ ए ॥ नास्त्येवात्मेति चार्वाकः प्रत्यक्षानुपसंनतः ॥ श्रहंताव्यपदेशस्य शरीरेणोपपत्तितः ॥ १० ॥ मद्यांगेच्यो मव्यक्तिः प्रत्ये| कमसती यथा ॥ मिलितेभ्यो हि नूतेभ्यो ज्ञानव्यक्तिस्तथा मता ॥ ११ ॥ राजरंका दिवैचित्र्यमपि नात्मबलादितम् ॥ स्वा| जाविकस्य जेदस्य ग्रावादिष्वपि दर्शनात् ॥ १२ ॥ वाक्यैर्न गम्यते चात्मा परस्परविरोधिभिः ॥ दृष्टवान्न च कोऽप्येनं | प्रमाणं यद्वचो जवेत् ॥ १३ ॥ आत्मानं परलोकं च क्रियां च विविधां वदन् ॥ जोगेच्यो भ्रंशयत्युच्चैर्लोकचित्तं प्रतारकः | ॥ १४ ॥ त्याज्यास्तन्नैहिकाः कामाः कार्या नानागतस्पृहा । जस्मीनूतेषु भूतेषु वृथा प्रत्यागतिस्पृहा ॥ १५ ॥ तदेतद्दर्शनं | मिथ्या जीवः प्रत्यक्ष एव यत् ॥ गुणानां संशयादीनां प्रत्यक्षाणामभेदतः ॥ १६ ॥ न चाप्रत्ययादीनां शरीरस्यैव धर्म| ता || नेत्रादिग्राह्यतापत्तेर्नियतं गौरवादिवत् ॥ १७ ॥ शरीरस्यैव चात्मत्वे नानुजूतस्मृतिर्भवेत् ॥ बालत्वादिदशाने दात्तस्यैकस्यानवस्थितेः ॥ १८ ॥ नात्मांगं विगमेष्यस्य तलब्धानुस्मृतिर्यतः ॥ व्यये गृहगवादस्य तलन्धार्थाधिगतृवत् ॥ १५ ॥ न दोषः कारणात्कार्ये वासनासंभ्रमाच्च न ॥ भ्रूणस्य स्मरणापत्तेरंबानुनवसंक्रमात् ॥ २० ॥ नोपादानादुपादेयवासनास्थैर्यदर्शने ॥ करादेरतथात्वेनायोग्यत्वाप्तेरस्थितौ ॥ २१ ॥ मद्यांगेच्यो मदव्यक्तिरपि नो मेलकं विना ॥ ज्ञानव्यक्तिस्तथा | जाव्याऽन्यथा सा सर्वदा जवेत् ॥ २२ ॥ राजरंका दिवैचित्र्यमप्यात्मकृतकर्मजम् ॥ सुखदुःखादिसंवित्तिविशेषो नान्यथा जवेत् ॥ २३ ॥ श्रागमागम्यते चात्मा दृष्टेष्टार्थाविरोधिनः ॥ तक्ता सर्वविच्चैनं दृष्टवान्वीतकश्मलः ॥ २४ ॥ श्रांतानां
|