________________
श्रध्यात्म
अधिकार.
सार
॥१३॥
तादृशी ॥ ए॥ येन स्यान्निह्नवादीनां दिविषदुर्गतिः क्रमात् ॥ हिंसैव महती तिर्यङ्नरकादिनवांतरे ॥ ५० ॥ साधूना- मप्रमत्तानां सा चाहिंसानुबंधिनी ॥ हिंसानुबंधविच्छेदाद्गुणोत्कर्षों यतस्ततः ॥५१॥ मुग्धानामियमझत्वात् सानुबंधा न कहिंचित् ॥ ज्ञानोकाप्रमादान्यामस्या यदनुबंधनम् ॥ २२ ॥ एकस्यामपि हिंसायामुक्तं सुमहदंतरम् ॥ नाववीर्यादिवैचित्र्यादहिंसायां च तत्तथा ॥ ५३॥ सद्यः कालांतरे चैतधिपाकेनापि जिन्नता ॥ प्रतिपदांतरालेन तथाशक्तिनियोगतः ॥ ५४॥ हिंसाप्युत्तरकालीनविशिष्टगुणसंक्रमात् ॥ त्यक्ताविध्यनुबंधत्वादहिंसैवातिनक्तितः॥ ५५॥ ईदृग्नंगशतोपेताऽहिंसा यत्रोपवर्ण्यते ॥ सर्वांशपरिशुद्धं तत्प्रमाणं जिनशासनम् ॥५६॥ अर्थोऽयमपरोऽनर्थ इति निर्धारणं हृदि ॥ श्रास्तिक्यं परमं चिन्हं सम्यक्त्वस्य जगुर्जिनाः ॥ ५७ ॥ शमसंवेगनिर्वेदानुकंपानिः परिष्कृतम् ॥ दधतामेतदछिन्नं सम्यक्त्वं स्थिरतां ब्रजेत् ॥ ५॥
॥ इति सम्यक्त्वाधिकारः ॥ १२॥ ॥ मिथ्यात्वत्यागतः शुद्धं सम्यक्त्वं जायतेंऽगिनाम् ॥ अतस्तत्परिहाराय यतितव्यं महात्मना ॥१॥ नास्ति नित्यो न कर्ता च न नोक्तात्मा न निर्वृतः॥ तमुपायश्च नेत्याहुर्मिथ्यात्वस्य पदानि षट् ॥॥ एतैर्यस्मानवेनुघव्यवहारविलंघनम्॥ शयमेव च मिथ्यात्वध्वंसी समुपदेशतः ॥३॥ नास्तित्वादिग्रहे नैवोपदेशो नोपदेशकः॥ ततः कस्योपकारः स्यात्संदेहादिव्युदासतः॥४॥ येषां निश्चय एवेष्टो व्यवहारस्तु संगतः॥ विप्राणां म्लेबनाषेव स्वार्थमात्रोपदेशनात् ॥ ५॥ यथा केवलमात्मानं जानानः श्रुतकेवली ॥ श्रुतान्निश्चिनुयात्सर्वं श्रुतं च व्यवहारतः॥६॥ निश्चयार्थोऽत्र नो सादातुं केनापि
| ॥१३॥