________________
| हन्यते वा न जातुचित् ॥ कंचित्केनचिदित्येवं न हिंसास्योपपद्यते ॥ ३२ ॥ अनित्यकांतपदेऽपि हिंसादीनामसंजयः॥ नाशहेतोरयोगेन क्षणिकत्वस्य साधनात् ॥ ३३ ॥ न च संतानलेदस्य जनको हिंसको नवेत् ॥ सांवृतत्वादजन्यत्वात् जावत्वनियतं हि तत् ॥ ३४ ॥ नरादिः क्षणहतुश्च सूकरादेन हिंसकः ॥ सूकरांत्यकाणेनैव व्यभिचारप्रसंगतः॥ ३५॥ अनंतरक्षणोत्पादे बुब्लुब्धकयोस्तुला ॥ नैव तदितिः क्वापि ततः शास्त्राद्यसंगतिः॥ ३६॥ घटते न विनाऽहिंसां सत्यादीन्यपि तत्त्वतः॥ एतस्या वृत्तिजूतानि तानि यन्नगवान् जगौ ॥ ३७ ॥ मौनींजे च प्रवचने युज्यते सर्वमेव हि ॥ नित्यानित्ये स्फुटं देहाद्भिन्नाजिन्ने तथात्मनि ॥ ३० ॥ आत्मा व्यार्थतो नित्यः पर्यायाधिनश्वरः ॥ हिनस्ति हन्यते तत्तत्फलान्यप्यधिगवति ॥३ए॥ इह चानुनवः सादी व्यावृत्त्यन्वयगोचरः॥ एकांतपक्षपातिन्यो युक्तयस्तु मिथो हताः ॥४०॥पीडाकर्तृत्वतो देहव्यापत्त्या मुष्टलावतः॥त्रिधा हिंसागमे प्रोक्ता नहीबमपहेतुका ॥१॥ हंतुर्जाग्रति को दोपो हिंसनीयस्य कर्मणि ॥ प्रसक्तिस्तदनावे चान्यतापीति मुधा वचः ॥२॥ हिंस्यकर्मविपाकेयं पुष्टाशयनिमित्तता॥ हिंसकत्वं न तेनेदं वैद्यस्य स्यानिपोरिव ॥ ४३ ॥ इचं समुपदेशादेस्तन्निवृत्तिरपि स्फुटा ॥ सोपक्रमस्य पापस्य नाशात्स्वाशयवृद्धितः॥४४॥ अपवर्गतरोबीजं मुख्याऽहिंसेयमुच्यते ॥ सत्यादीनि व्रतान्यत्र जायंते पखवा नवाः ॥ ४५ ॥ अहिंसासजवश्चेवं दृश्यतेऽत्रैव शासने ॥ अनुबंधादिसंशुधिरप्यत्रैवास्ति वास्तवी ॥ ४६ ॥ हिंसाया ज्ञानयोगेन सम्यग्दृष्टेमहात्मनः॥ तप्तलोहपदन्यासतुल्याया नानुबंधनम् ॥ ४॥ सतामस्याश्च कस्याश्चिद् यतनाजक्तिशालिनाम् ॥ अनुबंधो ह्यहिंसाया जिनपूजादिकमणि ॥४०॥ हिंसानुबंधिनी हिंसा मिथ्यादृष्टस्तु पुर्मतेः ॥ अज्ञानशक्तियोगेन तस्याहिंसापि