________________
अध्यात्म-1 सार
अधिकार.
द्यार्जवं शौचमेव च ॥ १४॥ संतोषो गुरुशुश्रूषा इत्येते दश कीर्तिताः॥ निगद्यते यमाः सांख्यैरपि व्यासानुसारिनिः ॥ १५॥ अहिंसा सत्यमस्तैन्यं ब्रह्मचर्य तुरीयकम् ॥ पंचमो व्यवहारश्चेत्येते पंच यमाः स्मृताः ॥ १६ ॥ अक्रोधो गरु शुश्रूषा शौचमाहारलाघवम् ॥ अप्रमादश्च पंचैते नियमाः परिकीर्तिताः ॥१७॥ बौद्धः कुशलधर्माश्च दशेष्यंते यमुच्यते। हिंसास्तेयान्यथाकामं पैशुन्यं परुषानृतम् ॥ १०॥ संजिन्नालापव्यापादमनिध्यादृग् विपर्ययम् ॥ पापकर्मेति दशधा कायवाड्मानसैस्त्यजेत् ॥ १५ ॥ ब्रह्मादिपदवाच्यानि तान्याहुवैदिकादयः ॥ अतः सर्वैकवाक्यत्वाधर्मशास्त्रमदोऽर्थकम् ॥२०॥ व चैतत्संजवो युक्त इति चिंत्यं महात्मना ॥ शास्त्र परीक्षमाणेनाव्याकुलेनातरात्मना ॥ २१॥ प्रमाणलक्षणादेस्तु नोप. योगोऽत्र कश्चन ॥ तन्निश्चयेऽनवस्थानादन्यथार्थस्थितेर्यतः॥२२॥ प्रसिपानि प्रमाणानि व्यवहारश्च तत्कृतः ॥ प्रमाणलक्षणस्योक्ती ज्ञायते न प्रयोजनम् ॥ २३ ॥ तत्रात्मा नित्य एवेति येषामेकांतदर्शनम् ॥ हिंसादयः कथं तेषां कथमप्यात्मनोऽव्ययात् ॥ २४॥ मनोयोगविशेषस्य ध्वंसो मरणमात्मनः ॥ हिंसा तचेन्न तत्त्वस्य सिफेरार्थसमाजतः ॥ २५॥ नैति बुद्धिगता मुःखोत्पादरूपेयमौचितीम् ॥ पुंसि जेदाग्रहात्तस्याः परमार्थाऽव्यवस्थितेः ॥ २६॥ न च हिंसापदं नाशपर्यायं कश्रमप्यहो । जीवस्यै कांतनित्यत्वेऽनुनवाबाधकं नवेत् ॥२७॥ शरीरेणापि संबंधो नित्यत्वेऽस्य न संजवी ॥ विनत्वे नैव संसारः कल्पितः स्यादसंशयम् ॥ २७ ॥ आत्मक्रियां विना च स्यान्मिताणुग्रहणं कथम् ॥ कथं संयोगलेदादिकः स्पना चापि युज्यते ॥ ए॥अदृष्टाद्देहसंयोगः स्यादन्यतरकर्मजः ॥ जन्मोपपत्तिश्चन्न तद्योगाविवेचनात् ॥३०॥ कथंचिन्मूर्ततापत्तिविना वपुरसंक्रमात् ॥ व्यापारयोगतश्चैव यत्किंचित्तदिदं जगुः ॥ ३१॥ निःक्रियोऽसौ ततो हंति
यो नित्यत्वेऽस्य च संयोगजेदादिकः
॥ १२॥
॥१३॥