SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ गृह्य मनोऽनुजवत्यहो गलितमोहतमः परमं महः ॥२१॥ गलितपुष्टविकटपपरंपरं धृतविशुद्धि मनो नवतीदृशम् ॥ धतिमुपेत्य ततश्च महामतिः समधिगति शुज्रयशःश्रियम् ॥ २॥ ॥ ॥ इति मनःशुद्ध्यधिकारः ॥ ११ ॥ | ॥ मनशुद्धिश्च सम्यक्त्वे सत्येव परमार्थतः ॥ तबिना मोहगर्जा सा प्रत्यपायानुबंधिनी ॥१॥ सम्यक्त्वसहिता एवशुधा दानादिकाः क्रियाः॥ तासां मोक्षफले प्रोक्ता यदस्य सहकारिता ॥ २॥ कुर्वाणोऽपि क्रियां झातिधननोगांस्त्यजन्नपि ॥ मुःखस्योरो ददानोऽपि नांधो जयति वैरिणम् ॥३॥ कुर्वन्निवृत्तिमप्येवं कामजोगांस्त्यजन्नपि ॥ दुःखस्योरो ददा नोऽपि मिथ्यादृष्टिन सिध्यति ॥४॥ कनीनिकेव नेत्रस्य कुसुमस्येव सौरजम् ॥ सम्यक्त्वमुच्यते सारः सर्वेषां धर्मकर्मपाम् ॥ ५॥ तत्त्वज्ञानमेतच्च गदितं जिनशासने ॥ सर्वे जीवा न हंतव्याः सूत्रे तत्त्वमितीष्यते ॥६॥ शुद्धो धर्मोऽयमित्येतद्धर्मरुच्यात्मकं स्थितम् ॥ शुचानामिदमन्यासां रुचीनामुपलक्षणम् ॥ ७॥ अथवेदं यथा तत्त्वमाझयैव तथाऽखिलम् ॥ नवानामपि तत्त्वानामिति श्रद्धोदितार्थतः॥ ७ ॥ देव प्रोच्यते शुद्धाऽहिंसा वा तत्त्वमित्यतः॥ सम्यक्त्वं दर्शितं सूत्रप्रामाण्योपगमात्मकम् ॥ ए ॥ शुद्धाऽहिंसोक्तितः सूत्रप्रामाण्यं तत एव च ॥ अहिंसाशुधीरेवमन्योन्याश्रय नीननु ॥ १० ॥ नैवं यस्मादहिंसायां सर्वेषामेकवाक्यता ॥ तनुतावबोधश्च संजवादिविचारणात् ॥ ११ ॥ ययाऽहिंसादयः पंच व्रतधर्मयमादिन्तिः॥ पदैः कुशलधर्माद्यैः कथ्यंते स्वस्वदर्शने ॥ १२॥ प्रादुर्जागवतास्तत्र व्रतोपव्रतपंचकम् ॥ यमांश्च नियमान पाशुपता धर्मान् दशान्यधुः ॥ १३ ॥ अहिंसा सत्यवचनमस्तैन्यं चाप्यकट्पना ॥ ब्रह्मचर्य ताक्रोधो
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy