________________
अधिकार.
अध्यात्म
सार ॥११॥
राजपथे तदा ॥७॥ व्रततरून्प्रगुणीकुरुते जनो दहति उष्टमनोदहनः पुनः॥ ननु परिश्रम एष विशेषवान व नविता सुगुणोपवनोदये ॥ ॥ अनिगृहीतमना विदधत्परां न वपुषा वचसा च शुक्रियाम् ॥ गुणमुपैति विराधनयाऽनया बत|
रंतजवज्रममंचति ॥ ए॥ अनिगृहीतमनाः कुविकटपतो नरकमृति तंबुलमत्स्यवत् ॥ श्यमजदपजा तदजीर्णताऽनुपनतार्थविकटपकदर्थना ॥ १०॥ मनसि लोलतरे विपरीततां वचननेत्रकरेंगितगोपना ॥ ब्रजति धूर्ततया ह्यनयाखिलं |निविडदंनपरैर्मुषितं जगत् ॥ ११॥ मनस एव ततः परिशोधनं नियमतो विदधीत महामतिः॥ इदमनेषजसंवननं मुनेः परपुमर्थरतस्य शिवश्रियः॥१२॥ प्रवचनाब्जविलासरविप्रना प्रशमनीरतरंगतरंगिणी ॥ हृदयशुधिरुदीर्णमदज्वरप्रसरनाशविधौ परमौषधम् ॥ १३ ॥ अनुजवामृतकुंडमनुत्तरव्रतमरालविलासपयोजिनी ॥ सकलकर्मकलंकविनाशिनी मनस| एव हि शुधिरुदाहृता ॥ १४॥ प्रथमतो व्यवहारनयस्थितोऽशुनविकटपनिवृत्तिपरो नवेत् ॥ शुनविकटपमयव्रतसेवया हरति कंटक एव हि कंटकम् ॥ १५॥ विषमधीत्य पदानि शनैः शनैर्हरति मंत्रपदावधि मांत्रिकः ॥ नवति देशनिवृत्तिरपि स्फुटा गुणकरी प्रथम मनसस्तथा ॥१६॥ च्युतमसहिषयव्यवसायतो लगति यत्र मनोऽधिकसौष्ठवात् ॥ प्रतिकृतिः पदमात्मवदेव वा तदवलंबनमत्र शुजं मतम् ॥ १७॥ तदनु काचन निश्चयकट्पना विगलितव्यवहारपदावधिः॥न किमपीति विवेचनसंमुखी जवति सर्वनिवृत्तिसमाधये ॥ १७॥ इह हि सर्वबहिर्विषयच्युतं हृदयमात्मनि केवलमागतम् ॥ चरणदर्शनबोधपरंपरापरिचितं प्रसरत्यविकटपकम् ॥ १५॥ तदिदमन्यउपत्यधुनापि नो नियतवस्तुविलास्यपि निश्चयात् ॥ क्षणमसंगमुदतनिसर्गधीहतबहिर्ग्रहमंतरुदाहृता ॥ २० ॥ कृतकषायजयःसगनीरिम प्रकृतिशांतमुदात्तमुदारधीः॥ समनु-|