SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ शमजेदतः ॥ अचापीत्यादियोगेन नव्यानां मार्गगामिनाम् ॥ ३३ ॥ अनुकंपा च निर्वेदः संवेगः प्रशमस्तथा ॥ एतेपामनुनावाः स्युरिचादीनां यथाक्रमम् ॥ ३४ ॥ कायोत्सर्गादिसूत्राणां श्रझामेधादिजावतः ॥ श्वादियोग साफट्यं देशसर्वव्रत-16 शृशाम् ॥ ३५ ॥ गुमखंडादिमाधुर्यजेदवत् पुरुषांतरे ॥ जेदेऽपीवादिनावानां दोपो नार्थान्वयादिह ॥ ३६॥ येषां नेवादिखेशोपि तेषां त्वेतत्समपणे ॥ स्फुटो महामृपावाद इत्याचार्याः प्रचक्षते ॥ ३० ॥ नन्मार्गोत्यापनं बाढमसमंजसकारणे ॥ जावनीयमिदं तत्त्वं जाननिर्योगविंशिकाम् ॥ ३८ ॥ त्रिधा तत्सदनुष्ठानमादेयं शुक्ष्चेतसा ॥ ज्ञात्वा समयसद्भाव लोकसंज्ञां विहाय च ॥३॥ ॥ ॥ ॥ ॥ ॥ ॥ इति सदनुष्ठानाधिकारः ॥ १० ॥ | ॥चितमाचरणं शुजमिचतां प्रथमतो मनसः खलु शोधनम्॥गदवतां ह्यकृते मलशोधने कमुपयोगमुपेतु रसायनम् ॥२॥ परजने प्रसन्नं किमु रज्यति विपति वा स्वमनो यदि निर्मलम् ॥ विरहिणामरतेर्जगतो रतेरपि च का विकृतिविमले विधौ ॥२॥ रुचितमाकलयन्ननुपस्थितं स्वमनसैव हि शोचति मानवः॥ उपनते स्मयमानमुखः पुनर्नवति तत्र परस्य किमुपच्यताम् ॥ ३॥ चरणयोगघटान्प्रविलोठयन् शमरसं सकलं विकिरत्यधः॥ चपल एष मनःकपिरुच्चकै रसवणिग् विदधातु मुनिस्तु किं ॥४॥ सततकुट्टितसंयमजूतलोत्थितरजोनिकरैः प्रथयंस्तमः ॥ अतिडैश्च मनस्तुरगो गुणैरपि नियंत्रित एष न तिष्ठति ॥५॥ जिनवचोघनसारमलिम्बुचः कुसुमसायकपावकदीपकः ॥ अहह कोपि मनःपवनो बली शुलमतिद्रुमसंततिजंगकृत् ॥६॥ चरणगोपुरजंगपरः स्फुरत्समयबोधतरूनपि पातयन् ॥ नमति यद्यतिमत्तमनोगजः व कुशलं शिव
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy