________________
अध्यात्मसार
॥ १० ॥
उंघतो लोकतो वा तदननुष्ठानमेव हि ॥ १५ ॥ प्रकामनिर्जरांगत्वं कायक्लेशादिहोदितम् ॥ सकामनिर्जरा तु स्यात् सोप - योगप्रवृत्तितः ॥ १६ ॥ सदनुष्ठानरागेण तद्धेतुर्मार्गगामिनाम् ॥ एतच्च चरमावर्त्तेऽनाजोगादेर्विना जवेत् ॥ १७ ॥ धर्मयौवनकालोऽयं जवबालदशापरा ॥ अत्र स्यात्सक्रियारागोऽन्यत्र चासत्क्रियादरः ॥ १८ ॥ जोगरागाद् यथा यूनो बालक्री| डाऽखिला हिये || धर्मे यूनस्तथा धर्म्मरागेणासक्रिया हिये ॥ १७ ॥ चतुर्थ चरमावर्त्ते तस्माद्धर्मानुरागतः ॥ अनुष्ठानं | विनिर्दिष्टं बीजादिक्रमसंगतम् ॥ २० ॥ बीजं चेह जनान् दृष्ट्वा शुद्धानुष्ठानका रिणः ॥ बहुमानप्रशंसाच्यां चिकीर्षा शुद्ध| गोचरा ॥ २१ ॥ तस्या एवानुबंध श्चा कलंकः कीर्त्यतेऽकुरः ॥ तदेत्वन्वेषणा चित्रा स्कंधकरूपा च वर्णिता ॥ २२ ॥ प्रवृ|त्तिस्तेषु चित्रा च पत्रादिसदृशी मता ॥ पुष्पं च गुरुयोगादिहेतु संपत्तिलक्षणम् ॥ २३ ॥ जावधर्मस्य संपत्तिर्या च सदे| शनादिना ॥ फलं तदत्र विज्ञेयं नियमान्मोक्षसाधकम् ॥ २४ ॥ सहजो नावधर्मो हि शुचश्चंदनगंधवत् ॥ एतऊर्जमनुष्ठानममृतं संप्रचक्षते ॥ २९ ॥ जैनीमाज्ञां पुरस्कृत्य प्रवृत्तं चित्तशुद्धितः ॥ संवेगगर्भमत्यंत ममृतं तद्विदो विदुः ॥ २६ ॥ | शास्त्रार्थालोचनं सम्यक् प्रणिधानं च कर्म्मणि ॥ कालाद्यंगा विपर्यासोऽमृतानुष्ठानलक्षणम् ॥ २७ ॥ इयं हि सदनुष्ठानं त्रयमत्रासदेव च ॥ तत्रापि चरमं श्रेष्ठं मोहोग्रविषनाशनात् ॥ २८ ॥ श्रादरः करणे प्रीतिरविघ्नः संपदागमः ॥ जिज्ञासा तज्ञसेवा च सदनुष्ठानलक्षणम् ॥ २७ ॥ दैर्भिन्नं नवेदिष्ठाप्रवृत्तिस्थिर सिद्धिनिः ॥ चतुर्विधमिदं मोक्षयोजनाद्योगसंतिम् ॥ ३० ॥ इच्छा तत्कथा प्रीतियुक्ता विपरिणामिनी ॥ प्रवृत्तिः पालनं सम्यक् सर्वत्रोपशमान्वितम् ॥ ३१ ॥ सत्योपशमोत्कर्षाद तिचारादिचिंतया ॥ रहितं तु स्थिरं सिद्धिः परेषामर्थसाधकम् ॥ ३२ ॥ जेदा इमे विचित्राः स्युः क्षयोप
अधिकार.
१०
॥ १० ॥