________________
||दिङमात्रदर्शने शास्त्रव्यापारः स्यान्न दूरगः॥ अस्याः स्वानुनवः पारं सामाख्योऽवगाहते ॥२०॥ परस्मात् परमेषा यन्निगूढं तत्त्वमात्मनः॥ तदध्यात्मप्रसादेन कार्योऽस्यामेव निरः॥२ए ॥
॥ ॥ इति समताधिकारः ॥९॥ ॥परिशुभमनुष्ठानं जायते समतान्वयात् ॥ कतकदोदसंक्रांतेः कलुषं सलिलं यथा ॥१॥ विषं गरोऽननुष्ठानं तछेतुरमृतं परम् ॥ गुरुसेवाद्यनुष्ठानमिति पंचविधं जगुः ॥२॥आहारोपधिपूजप्रिनृत्याशंसया कृतम् ॥ शीघं सच्चित्तरंतृत्वादिषानुष्ठानमुच्यते ॥ ३॥ स्थावर जंगमं चापि तत्क्षणं जक्षित विषम् ॥ यथा हंति तथेदं सच्चित्तमैहिकनोगतः॥॥ |दिव्यत्नोगाजिलाषेण कालांतरपरिदयात् ॥ स्वादृष्टफलसंपूर्तेर्गरानुष्ठानमुच्यते ॥ ५॥ यथा कुषव्यसंयोगजनितं गरसंझितम् ॥ विषं कालांतरे हंति तथेदमपि तत्त्वतः॥६॥ निषेधायानयोरेव विचित्रानर्थदायिनोः॥ सर्वत्रैवानिदानत्वं जिनेंः प्रतिपादितम् ॥ ७॥ प्रणिधानाद्यनावेन कानध्यवसायिनः॥ संमूर्बिमप्रवृत्त्याजमननुष्ठानमुच्यते ॥ ७॥ उघसंशात्र सामान्यज्ञानरूपा निबंधनम् ॥ लोकसंज्ञा च निर्दोषसूत्रमार्गानुपेक्षिणी॥ ए॥न लोकं नापि सूत्रं नो गुरुवाचमपेक्षते ॥ अनध्यवसितं किंचित्कुरुते चौघसंझया ॥ १० ॥ शुचस्यान्वेषणे तीर्थोछेदः स्यादिति वादिनाम् ॥ लोकाचारादरश्रमा लोकसंझेति गीयते ॥ ११॥ शिक्षितादिपदोपेतमप्यावश्यकमुच्यते ॥ व्यतो नावनिर्मुक्तमशुञ्जस्य तु का कथा ॥१॥ तीर्थोलेदनिया हंताविशुधस्यैव चादरे ॥ सूत्रक्रियाविलोपः स्याजतानुगतिकत्वतः॥ १३ ॥ धर्मोद्यतेन कर्त्तव्यं कृतं बहुनिरेव चेत् ॥ तदा मिथ्यादृशां धर्मो न त्याज्यः स्यात्कदाचन ॥ १४॥ तस्माजतानुगत्या यत् क्रियते सूत्रवर्जितम् ॥