SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार ॥ एए ॥ | एकैव समता सेव्या तरिः संसारवारिधौ ॥ १२ ॥ दूरे स्वर्गसुखं मुक्तिपदवी सा दवीयसी ॥ मनःसंनिहितं दृष्टं स्पष्टं तु समतासुखम् ॥ १३ ॥ दृशोः स्मरविषं शुष्येत् क्रोधतापः दयं व्रजेत् ॥ श्रौत्यमलनाशः स्यात् समतामृतमानात् ॥ १४॥ जरामरणदावाग्निज्वलिते नवकानने ॥ सुखाय समतैकैव पीयूषघनवृष्टिवत् ॥ १५ ॥ श्राश्रित्य समतामेकां निर्वृता जरता - | दयः ॥ न हि कष्टमनुष्ठानमभूत्तेषां तु किंचन ॥ १६ ॥ श्रर्गला नरकधारे मोक्षमार्गस्य दीपिका ॥ समता गुणरत्नानां संग्रहे | रोहणावनिः ॥ १७ ॥ मोहाच्छादितनेत्राणामात्मरूपमपश्यताम् || दिव्यांजनशलाकेव समता दोषनाशकृत् ॥ १० ॥ क्षणं | चेतः समाकृष्य समता यदि सेव्यते ॥ स्यात्तदा सुखमन्यस्य यवक्तुं नैव पार्यते ॥ १९ ॥ कुमारी न यथा वेत्ति सुखं दयितजोगजम् ॥ न जानाति तथा लोको योगिनां समतासुखम् ॥ २० ॥ नतिस्तुत्यादिकाशंसाशरस्तीत्रः स्वमनित् ॥ समतावर्मगुप्तानां नार्त्तिकृत्सोपि जायते ॥ २१ ॥ प्रचितान्यपि कर्माणि जन्मनां कोटिकोटिनिः ॥ तमांसीव प्रजा जानोः | क्षिणोति समता क्षणात् ॥ २२ ॥ श्रन्यलिंगादिसिवानामाधारः समतैव हि ॥ रलत्रयफलप्राप्तेर्यया स्याद्भाव जैनता || २३ || ज्ञानस्य फलमेषैव नयस्थानावतारिणः ॥ चंदनं वह्निरेव स्यात् कुग्रहेण तु जस्म तत् ॥ २४ ॥ चारित्रपुरुषप्राणाः सम| ताख्या गता यदि ॥ जनानुधावनावेशस्तदा तन्मरणोत्सवः ॥ २५ ॥ संत्यज्य समतामेकां स्याद्यत्कष्टमनुष्ठितम् ॥ तदीप्सि तकरं नैव बीजमुतमिवोषरे ॥ २६ ॥ उपायः समतैवेका मुक्तेरन्यः क्रियानरः ॥ तत्तत्पुरुषजेदेन तस्या एव प्रसिद्धये ॥ २७ ॥ १ ज्ञानसाफल्यमेषैव इति पाठांतरम् । अधिकार. 吧 ॥ ए ॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy