________________
स्थितिः॥ २३॥ प्रियार्थिनः प्रियाप्राप्ति बिना कापि यथा रतिः॥न तथा तत्त्वजिज्ञासोस्तत्त्वप्राप्तिं विना क्वचित् ॥ २४॥ अत एव हि जिज्ञासां विष्टंन्नति ममत्वधीः॥ विचित्राभिनयाक्रांतः संत्रांत श्व सदयते ॥ २५॥ धृतो योगो न ममता हता न समताऽऽहता ॥ न च जिशासितं तत्त्वं गतं जन्म निरर्थकम् ॥ २६॥ जिज्ञासा च विवेकश्च ममतानाशकावुनी ॥ अतस्तान्यां निगृह्णीयादेनामध्यात्मवैरिणीम् ॥ २७॥ ॥ ॥
॥ इति ममतात्यागाधिकारः ॥ ८॥ ॥ त्यक्तायां ममतायां च समता प्रथते स्वतः ॥ स्फटिके गलितोपाधी यथा निर्मलतागुणः ॥१॥ प्रियाप्रियत्वयोर्याथर्व्यवहारस्य कट्पना ॥ निश्चयात्तव्युदासेन स्तमित्यं समतोच्यते ॥२॥ तेष्वेव विपतः पुंसस्तेष्वेवार्थेषु रज्यतः ॥ निश्चयाकिंचिदिष्टं वाऽनिष्टं वा नैव विद्यते ॥ ३॥ एकस्य विषयो यः स्यात्स्वाभिप्रायेण पुष्टिकृत् ॥ अन्यस्य वेष्यतामेति स एव मतिलेदतः॥४॥विकटपकटिपतं तस्माद्यमेतन्न तात्त्विकम् ॥ विकल्पोपरमे तस्य हित्वादिवऽपक्ष्यः॥५॥ स्वप्रयोजनसंसिद्धिः स्वायत्ता नासते यदा ॥ बहिरर्थेषु संकल्पस मुलानं तदा हतं ॥ ६॥ वधे स्वजावे कंठस्थस्वर्णन्यायाश्रमदये ॥ रागषानुपस्थानात् समता स्यादनाहता ॥७॥ जगजीवेषु नो जाति वैविध्यं कर्मनिर्मितम् ।। यदा शुधनयस्थित्या तदा साम्यमनाहतम् ॥ ७॥ स्वगुणेन्योपि कौटस्थ्यादेकत्वाध्यवसायतः ॥ आत्मारामं मनो यस्य तस्य साम्यमनुत्तरम्
ए॥ समतापरिपाके स्याविषयग्रहशून्यता ॥ यया विशदयोगानां वासीचंदनतुट्यता ॥ १० ॥ किं स्तुमः समतां साधो या स्वार्थप्रगुणीकृता । वैराणि नित्यवैराणामपि हंत्युपतस्थुपाम् ॥ ११ ॥किंदानेन तपोनिर्वा यमैश्च नियमैश्च किम् ॥