________________
अधिकार.
अध्यात्म
द्यथा वटः ॥ तथैकममताबीजात्प्रपंचस्यापि कल्पना ॥६॥ माता पिता मे त्राता मे नगिनी वक्षना च मे ॥ पुत्राः सुता सार मे मित्राणि ज्ञातयः संस्तुताश्च मे ॥ ७ ॥ इत्येवं ममताव्याधि वर्षमानं प्रतिक्षाणम् ॥ जनः शक्नोति नोबेत्तुं विना ज्ञानम
हौषधम् ॥ ७ ॥ ममत्वेनैव निःशंकमारंजादौ प्रवर्त्तते ॥ कालाकालसमुन्नायी धनलोनेन धावति ॥ ए॥ स्वयं येषां च पोषाय खिद्यते ममतावशः ॥ इहामुत्र च ते न स्युस्त्राणाय शरणाय वा ॥१०॥ ममत्वेन बहून् लोकान् पुषणात्येकोऽर्जितैर्धनैः ॥ सोढा नरकपुःखानां तीव्राणामेक एव तु ॥ ११॥ ममतांधो हि यन्नास्ति तत्पश्यति न पश्यति ॥ जात्यंधस्तु यदस्त्येतनेद इत्यनयोर्महान् ॥ १५॥ प्राणानजिन्नताध्यानात् प्रेमजूम्ना ततोऽधिकां ॥ प्राणापहां प्रियां मत्वा मोदते मम
तावशः॥ १३ ॥ कुंदान्यस्थीनि दशनान् मुखं श्लेष्मगृहं विधुं ॥ मांसग्रंथी कुचौ कुंनो हेम्नो वेत्ति ममत्ववान् ॥ १४॥ थमनस्यन्यवचस्यन्यत् क्रियायामन्यदेव च ॥ यस्यास्तामपि खोलाही साध्वीं वेत्ति ममत्ववान् ॥ १५॥ या रोपयत्यकार्येऽपि
रागिणं प्राणसंशये ॥ वृत्तां स्त्री ममत्वांधस्तां मुग्धामेव मन्यते ॥ १६॥ चर्माचादितमांसास्थिविएमूत्रपिठरीष्वपि ॥ वनितासु प्रियत्वं यत्तन्ममत्वविजृजितम् ॥१७॥ लालयन् बालकं तातेत्येवं ब्रूते ममत्ववान् ॥ वेत्ति च श्लेष्मणा पूर्णामंगुलीममृतांचिताम् ॥ १७ ॥ पंकामपि निःशंका सुतमंकान्न मुंचति ॥ तदमेध्येऽपि मेध्यत्वं जानात्यंबा ममत्वतः ॥१५॥ मातापित्रादिसंबंधोऽनियतोऽपि ममत्वतः ॥ दृढनूमीनमवतां नैयत्येनावनासते ॥२०॥ जिन्नाः प्रत्येकमात्मानो विनिन्नाः पुजला अपि ।। शून्यः संसर्ग इत्येवं यः पश्यति स पश्यति ॥ २१ ॥ अहंताममते स्वत्वस्वीयत्वज्रमहेतुके ॥ नेदज्ञानापलायेते रज्जुझानादिवाहिनीः ॥ २२ ॥ किमेतदिति जिज्ञासा तत्त्वांतज्ञानसंमुखी ॥ व्यासंगमेव नोचातुं दत्ते व ममता