________________
बहुबाष्पानिलदीपितेन यत् ॥ त्रिदशैदिवि दुःखमाप्यते घटते तत्र कथं सुखस्थितिः॥१ए॥प्रश्रमानविमानसंपदां च्यवनस्यापि दिवो विचिंतनात् ॥ हृदयं न हि यहिदीयते धुसदां तत्कुलिशाणुनिर्मितम् ॥२०॥ विषयेषु रतिः शिवार्थिनो नगतिष्वस्ति किलाखिलास्वपि ॥ घननंदनचंदनार्थिनो गिरिनमिष्वपरद्रुमेष्विव ॥१॥ इति शुधमतिस्थिरीकृताऽपरवैराग्यरसस्य योगिनः॥ स्वगुणेषु वितृष्णतावहं परवैराग्यमपि प्रवर्तते ॥२२॥ विपुलपुिलाकचारणप्रबलाशीविषमुख्य
खब्धयः॥ न मदाय विरक्तचेतसामनुषंगोपनताः पलालवत् ॥ २३॥ कलितातिशयोऽपि कोऽपि नो विबुधानां मदकृद्गुवणव्रजः॥ अधिकं न विदंत्यमी यतो निजनावे समुदंचति स्वतः ॥ २४॥ हृदये न शिवेऽपि लुब्धता सदनुष्ठानमसंगम
गति ॥ पुरुषस्य दशेयमिष्यते सहजानंदतरंगसंगता ॥२५॥ इति यस्य महामतेनवेदिह वैराग्यविलासजृन्मनः॥ उपयंति वरीतुमुच्चकैस्तमुदारप्रकृतिं यशःश्रियः॥२६॥ ॥ ॥ ॥
॥ इति वैराग्यविषयाधिकारः ॥ ७॥ ॥ इति श्रीनयविजयगणिशिष्यश्रीयशोविजयेन विरचितेऽध्यात्मसारप्रकरणे द्वितीयः प्रबंधः॥ निर्ममस्यैव वैराग्यं स्थिरत्वमवगाहते ॥ परित्यजेत्ततः प्राज्ञो ममतामत्यनर्थदाम् ॥ १॥ विषयैः किं परित्यक्तैर्जागति।। ममता यदि ॥ त्यागात्कंचुकमात्रस्य नुजंगो न हि निर्विषः ॥२॥ कष्टेन हि गुणग्राम प्रगुणीकुरुते मुनिः॥ ममताराक्षसी सर्व जयत्येकहेलया ॥३॥जंतुकांतं पशूकृत्य भागविद्यौषधिबलात् ॥ उपायैर्बहुभिः पत्नी ममता क्रीडयत्यहो ॥४॥ एकः परनवे याति जायते चैक एव हि ॥ ममतोकतः सर्व संबंध कट्पयत्यथ ॥ ५ ॥ व्यामोति महतीं नूमिं वटवीजा