SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार ॥ ७ ॥ कणकण नाकर्णनपूर्णघूर्णनाः ॥ अनुभूतिनटी स्फुटीकृत प्रियसंगीतरता न योगिनः ॥ ४ ॥ स्खलनाय न शुद्धचेतसां ललनापंचमचा घोलना ॥ यदियं समतापदावली मधुरालापरतेर्न रोचते ॥ ५ ॥ सततं यि शुक्रशोणितप्रभवं रूपमपि प्रियं न हि ॥ श्रविनाशिनिसर्ग निर्म्मल प्रथमानस्वकरूपदर्शिनः ॥ ६ ॥ परदृश्यमपायसंकुलं विषयो यत्खलु चर्मचक्षुषः ॥ न हि | रूपमिदं मुदे यथा निरपायानुभवैकगोचरः ॥ ७ ॥ गतिविज्रमहास्य चेष्टितैर्ललनानामिह मोदतेऽबुधः ॥ सुकृतापिविष्वमीषु नो विरतानां प्रसरति दृष्टयः ॥ ८ ॥ न मुदे मृगनानिमलिकालवली चंदन चंद्र सौरजम् ॥ विदुषां निरुपाधिबाधितस्मर| शीलेन सुगंधिवर्ष्मणाम् ॥ ए ॥ उपयोगमुपैति यच्चिरं हरते यन्न विजावमारुतः ॥ न ततः खलु शीलसौरजादपरस्मिन्निह युज्यते रतिः ॥ १० ॥ मधुरैर्न रसैरधीरता क्वचनाध्यात्मसुधालिहां सताम् ॥ श्ररसैः कुसुमैरिवालिनां प्रसरत्पद्मपरागमो - दिनाम् ॥ ११ ॥ विषमायतिनिर्नु किं रसैः स्फुटमापातसुखैर्विकारिनिः ॥ नवमेऽनवमे रसे मनो यदि मनं सतताविकारिणि | ॥ १२ ॥ मधुरं रसमाप्य निष्पतेऽसनातो रसलोजिनां जलम् ॥ परिभाव्य विपाकसाध्वसं विरतानां तु ततो दृशोर्जलम् | ॥ १३ ॥ इह ये गुणपुष्पपूरिते धृतिपत्नीमुपगुह्य शेरते || विमले सुविकपत पके व बहिःस्पर्शरता जवंतु ते ॥ १४ ॥ हृदि निर्वृतिमेव विचतां न मुदे चंदनलेपना विधिः ॥ विमलत्वमुपेयुषां सदा सलिलस्नान कलापि निष्फला ॥ १५ ॥ गएयंति जनुः स्वमर्थवत्सुरतोल्लास सुखेन जोगिनः ॥ मदनादिविषोमूनामयतुल्यं तु तदेव योगिनः ॥ १६ ॥ तदिमे विषयाः | किलैदिका न मुदे केsपि विरक्तचेतसाम् || परलोकसुखेऽपि निःस्पृहाः परमानंदरसालसा मी ॥ १७ ॥ मदमोह विषादमत्सरज्वरबाधाविधुराः सुरा अपि ॥ विषमिश्रितपायसान्नवत् सुखमेतेष्वपि नैति रम्यताम् ॥ १८ ॥ रमणीविरहेण वह्निना | क अधिकार. 9 119 11
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy