SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ श्रपनयनाद् ज्ञानं प्राज्ञस्य सर्वगं ॥ कार्य्यादेर्व्यवहारस्तु नियतोल्लेखशेखरः ॥ ३३ ॥ तदेकांतेन यः कश्चिक्तिस्याप्रि कुग्रहः ॥ शास्त्रार्थबाधनात्सोऽयं जैनानासस्य पापकृत् ॥ ३४ ॥ उत्सर्गे वापवादे वा व्यवहारेऽथ निश्चये ॥ ज्ञाने कर्म्मणि वायं चेन्न तदा ज्ञानगर्जता ॥ ३५ ॥ स्वागमेऽन्यागमार्थानां शतस्येव परार्ध्यके ॥ नावतारबुधत्वं चेन्न तदा ज्ञानगर्जता ॥ ३६ ॥ नयेषु स्वार्थसत्येषु मोघेषु परचालने || माध्यस्थ्यं यदि नायातं न तदा ज्ञानगर्जता ॥ ३७ ॥ यज्ञयागमिकार्थानां | यौक्तिकानां च युक्तितः ॥ न स्थाने योजकत्वं चेन्न तदा ज्ञानगर्जता ॥ ३८ ॥ गीतार्थस्यैव वैराग्यं ज्ञानगर्ने ततः स्थितम् ॥ उपचारादगीतस्याप्यभीष्टं तस्य निश्रया ॥ ३ ॥ सूझेदिका च माध्यस्थ्यं सर्वत्र द्वितचिंतनम् ॥ क्रियायामादरो जूयान् धर्मे लोकस्य योजनम् ॥ ४० ॥ चेष्टा परस्य वृत्तांते मूकांधबधिरोपमा ॥ उत्साहः स्वगुणाभ्यासे दुःस्थस्येव धनार्जने ॥ ४१ ॥ मदनोन्मादवमनं मदसंमर्दमर्दनम् ॥ श्रसूयातंतुविच्छेदः समतामृतमानम् ॥ ४२ ॥ स्वजावान्नैव चलनं चिदानंदमया| त्सदा ॥ वैराग्यस्य तृतीयस्य स्मृतेयं लक्षणावली ॥ ४३ ॥ ज्ञानगर्जमिहादेयं घयोस्तु स्वोपमर्दतः ॥ उपयोगः कदाचित् | स्यान्निजाध्यात्मप्रसादतः ॥ ४४ ॥ 11 ॥ ॥ ॥ 11 ॥ ॥ इति वैराग्यभेदाधिकारः ॥ ६ ॥ ॥ विषयेषु गुणेषु च द्विधा नुवि वैराग्यमिदं प्रवर्त्तते ॥ अपरं प्रथमं प्रकीर्तितं परमध्यात्मबुधैर्द्वितीयकम् ॥ १ ॥ विषया उपलंजगोचरा श्रपि चानुश्रविका विकारिणः ॥ न जवंति विरक्तचेतसां विषधारेव सुधासु मकताम् ॥ २ ॥ सुविशाल | रसालमंजरी विचरत्को किलकाकखी नरैः ॥ किमु माद्यति योगिनां मनो नितानाहतनादसादरम् ॥ ३ ॥ रमणी मृपाणिकं
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy