________________
अध्यात्म
सार ॥ ६ ॥
ता || वैराग्यस्य द्वितीयस्य स्मृतेयं लक्षणावली ॥ १५ ॥ ज्ञानगर्ज तु वैराग्यं सम्यक् तत्त्वपरिविदः ॥ स्यादादिनः शिवो| पायस्पर्शिनस्तत्त्वदर्शिनः ॥ १६ ॥ मीमांसा मांसला यस्य स्वपरागमगोचरा ॥ बुद्धिः स्यात्तस्य वैराग्यं ज्ञानगर्जमुदंचति | ॥ १७ ॥ न स्वान्यशास्त्रव्यापारे प्राधान्यं यस्य कर्मणि ॥ नासौ निश्चयसंशुद्धं सारं प्राप्नोति कर्म्मणः ॥ १८ ॥ सम्यक्त्व - मौनयोः सूत्रे गतप्रत्यागते यतः ॥ नियमो दर्शितस्तस्मात् सारं सम्यक्त्वमेव हि ॥ १९ ॥ अनाश्रवफलं ज्ञानमव्युवानम | नाश्रवः ॥ सम्यक्त्वं तदभिव्यक्तिरित्येकत्वविनिश्चयः ॥ २० ॥ बहिर्निर्वृत्तिमात्रं स्याच्चारित्राद्व्यावहारिकात् ॥ अंतःप्रवृत्ति - | सारं तु सम्यक्प्रज्ञानमेव हि ॥ २१ ॥ एकांतेन हि षट्कायश्रद्धानेऽपि न शुद्धता || संपूर्णपर्ययालाजाद् यन्न याथात्म्य नि| श्वयः ॥ २२ ॥ यावतः पर्यया वाचां यावंतश्चार्थपर्ययाः ॥ साप्रतानागतातीतास्तावद्रव्यं किलैककम् ॥ २३ ॥ स्यात्सर्वमयमि| त्येवं युक्तं स्वपरपर्ययैः ॥ अनुवृत्तिकृतं स्वत्वं परत्वं व्यतिरेकजम् ||२४|| ये नाम परपर्यायाः स्वास्तित्वायोगतो मताः ॥ स्वकी या अप्यमी त्यागस्व पर्याय विशेषणात् ॥ २५ ॥ अतादात्म्येपि संबंधव्यवहारोपयोगतः ॥ तेषां स्वत्वं धनस्येव व्यज्यते | सूक्ष्मया धिया ॥ २६ ॥ पर्यायाः स्युर्मुनेर्ज्ञानदृष्टिचारित्रगोचराः ॥ यथा जिन्ना अपि तथोपयोगाघस्तुनो ह्यमी ॥ २७ ॥ नो चेदजाव संबंधान्वेषणे का गतिर्भवेत् ॥ श्राधारप्रतियोगित्वे द्विष्ठे न हि पृथग् योः ॥ २८ ॥ स्वान्यपर्यायसंश्लेषात् सूत्रेप्येवं निदर्शितम् ॥ सर्वमेकं विदन्वेद सर्व जानस्तथैककम् ||२|| यतिपाटवाच्या सस्वकार्यादिनिराश्रयन् ॥ पर्यायमेकमप्यर्थ वेत्ति जावाद बुधोऽखिलम् ॥३०॥ अंतरा केवलज्ञानं प्रतिव्यक्तिर्न यद्यपि ॥ कापि ग्रहणमेकांशधारं चातिप्रस| तिमत् ॥ ३१ ॥ अनेकांतागमश्रद्धा तथाप्यस्खलिता सदा ॥ सम्यग्दशस्तथैव स्यात् संपूर्णार्थ विवेचनम् ॥ ३२ ॥ श्रागमा
| अधिकार.
६
॥ ६ ॥