________________
॥ ३४ ॥ सिद्धांते श्रूयते चेयमपवादपदेष्वपि ॥ मृगपर्षत्परित्रासनिरासफल संगता ॥ ३५ ॥ श्रदासीन्यफले ज्ञाने परिपा कमुपेयुषि ॥ चतुर्थेपि गुणस्थाने सघैराग्यं व्यवस्थितम् ॥ ३६ ॥
॥ इति वैराग्य संभवाधिकारः ॥ ५ ॥
॥ तद्वैराग्यं स्मृतं दुःखमोदज्ञानान्वयात्रिधा ॥ तत्राद्यं विषयाप्राप्तेः संसारोगलक्षणम् ॥ १ ॥ चत्रांगमनसोः खेदो ज्ञा|नमाप्यायकं न यत् ॥ निजाजीप्सितलाने च विनिपातोपि जायते ॥ २ ॥ दुःखाद्विरक्ताः प्रागेवेांति प्रत्यागतेः पदम् ॥ अधीरा इव संग्रामे प्रविशतो वनादिकम् ॥ ३ ॥ शुष्कतर्कादिकं किंचिद्वैद्यकादिकमप्यहो ॥ पठंति ते शमनदीं न तु सिद्धांतपद्धतिम् ॥ ४ ॥ ग्रंथपलवबोधेन गर्वोष्माणंच बिनति । तत्त्वं ते नैव गछंति प्रशमामृत निर्जरं ॥ ५ ॥ वेषमात्रनृतोऽप्येते | गृहस्थान्नातिशेरते ॥ न पूर्वोष्ठायिनो यस्मान्नापि पश्चान्निपातिनः ॥ ६ ॥ गृहेऽन्नमात्र दौर्लच्यं लभ्यंते मोदका व्रते ॥ वैराग्यस्यायमर्थो हि दुःखगर्भस्य लक्ष्णम् ॥ ७॥ कुशास्त्रान्याससंभूतं जवनैर्गुण्यदर्शनात् ॥ मोहगर्ने तु वैराग्यं मतं बालत|पस्विनाम् ॥ ८ ॥ सिद्धांतमुपजीव्यापि ये विरुद्धार्थजाषिणः । तेषामप्येतदेवेष्टं कुर्वतामपि दुष्करं ||| संसारमोचकादीनामिवैतेषां न तात्त्विकः ॥ शुनोऽपि परिणामो याता नाज्ञारुचिस्थितिः ॥ १० ॥ श्रमीषां प्रशमोऽप्युच्चैर्दोषपोषाय केवलम् ॥ अंतर्निलीन विषमज्वरानुद्भवसन्निः ॥ ११ ॥ कुशास्त्रार्थेषु दक्षत्वं शास्त्रार्थेषु विपर्ययः ॥ स्वछंदता कुतर्कश्च गुणवत्संस्तवोशनम् ॥ १२ ॥ श्रात्मोत्कर्षः परप्रोहः कलहो दंनजीवनम् ॥ श्राश्रवाबादनं शक्त्युबंधनेन क्रियादरः ॥ १३॥ गुणानुरागवैधुर्यमुपकारस्य विस्मृतिः ॥ अनुबंधाद्यचिंता च प्रणिधानस्य विच्युतिः ॥ १४ ॥ श्रामृदुत्वमौ त्यमधैर्य्यमविवेकि