________________
अध्यात्म-
अधिकार.
त्वस्य तु पुनर्न नवोदधिलंघनम् ॥ मायोदकदृढावेशात्तेन यातीह कः पया ॥ १७ ॥ स तत्रैव नवोदिनो यथा तिष्ठत्यसं- शयं ॥ मोक्षमार्गेपि हि तथा जोगजंबालमोहितः ॥ १५॥ धर्मशक्तिं न इत्यत्र लोगयोगो बलीयसीं ॥ हंति दीपापहो वायुर्वलंतं न दबानलम् ॥२०॥ बध्यते बाढमासक्तो यथा श्लेष्मणि मक्षिका ॥ शुष्कगोलवदश्लिष्टो विषयेन्यो न बध्यते । ॥ १॥ बहुदोषनिरोधार्थमनिवृत्तिरपि क्वचित् ॥ निवृत्तिरिव नो पुष्टा योगानुनवशालिनाम् ॥२॥ यस्मिन्निषेव्यमाणेपि
यस्याशुधिः कदाचन ॥ तेनैव तस्य शुद्धिः स्यात् कदाचिदिति हि श्रुतिः ॥ २३ ॥ विषयाणां ततो बंधजनने नियमोस्ति लान ॥ अज्ञानिनां ततो बंधो ज्ञानिनां तु न कहिंचित् ॥ २४॥ सेवतेऽसेवमानोपि सेवमानो न सेवते ॥ कोपि पारजनो न
स्याच्छ्रयन् परजनानपि ॥ २५॥ श्रतएव महापुण्यविपाकोपहितश्रियाम् ॥ गोदारज्य वैराग्यं नोत्तमानां विहन्यते ॥२६॥ विषयेच्या प्रशांतानामश्रांतं विमुखीकृतैः॥ करणैश्चारुवैराग्यमेष राजपथः किल ॥ २७ ॥ स्वयं निवर्तमानस्तैरनुदीरयंत्रितैः॥ तृप्तैानवतां तत्स्यादसावेकपदी मता ॥ २० ॥ बलेन प्रेर्यमाणानि करणानि वनेनवत् ॥ न जातु वशतां यांति प्रत्युतानर्थवृष्ये ॥ ए॥ पश्यति खया नीचर्डानं च प्रयुंजते ॥ आत्मानं धार्मिकाजासाःक्षिपति नरकावटे ॥ ३० ॥ वंचनं करणानां तरिक्तः कर्तुमर्हति ॥ सद्भावविनियोगेन सदा स्वान्यविनागवित् ॥ ३१ ॥ प्रवृत्तेर्वानिवृत्तेर्वा न संकटपो न च श्रमः॥ विकारो हीयतेऽक्षाणामिति वैराग्यमजुतम् ॥ ३२॥ दारुयंत्रस्थपांचालीनृत्यतुट्याः प्रवृत्तयः॥ योगिनो नैव बाधायै शानिनो खोकवर्तिनः ॥ ३३ ॥ श्यं च योगमायेति प्रकट गीयते परैः॥ लोकानुग्रहहेतुत्वान्नास्यामपि च दूषणम् |
॥