________________
॥जवस्वरूपविज्ञानाडेपानर्गुण्यदृष्टिजात् ॥ तदियोचेदरूपं प्राग वैराग्यमुपजायते ॥ १॥ सिद्ध्या विषयमाख्यस्य पैराग्यं || वर्णयंति ये ॥ मतं न युज्यते तेषां यावदाप्रसिद्धितः॥२॥ अप्राप्तवन्नमाउच्चरवाप्तेष्वप्यनंतशः॥ कामनोगेषु मूढानां|| समीहा नोपशाम्यति ॥ ३ ॥ विषयैः दीयते कामो नेधनैरिव पावकः ॥ प्रत्युत प्रोससक्तिय एवोपवर्धते ॥॥ सौम्यत्वमिव सिंहानां पन्नगानामिव दमा ॥ विषयेषु प्रवृत्तानां वैराग्यं खलु उलनम् ॥ ५॥ अकृत्वा विषयत्यागं यो वैराग्यं | दिधीति ॥ अपथ्यमपरित्यज्य स रोगोचेदमिवति ॥६॥न चित्ते विषयासक्ते वैराग्यं स्थातुमप्यलम् ॥ अयोधन श्योत्तप्ते निपतन्विपुरंजसः॥9॥ यदींमुः स्यात् कुहरात्रौ फलं यद्यवकेशिनि ॥ तदा विषयसंसर्गिचित्त वैराग्यसंक्रमः॥८॥ नवहेतुषु तद्वपाविषयेष्वप्रवृत्तितः ॥ वैराग्यं स्यान्निरावा, नवनैर्गुण्यदर्शनात् ॥ ॥ चतुर्थेपि गुणस्थाने नन्वेवं तत् प्रसज्यते ॥ युक्तं खलु प्रमातृणां नवनैगुण्यदर्शनम् ॥१० ॥ सत्यं चारित्रमोहस्य महिमा कोप्ययं खलु ॥ यदन्यहेतुयोगेऽपि फलायोगोऽत्र दृश्यते ॥ ११॥ दशाविशेषे तत्रापि नचेदं नास्ति सर्वथा ॥ स्वव्यापारहतासंगं तथा च स्तवनापितं ॥१॥ यदा मरुन्नरेंऽश्रीरत्वया नायोपत्तुज्यते ॥ यत्र तत्र रति म विरक्तत्वं तदापि ते ॥ १३ ॥ नवेचा यस्य विविन्ना प्रवृत्तिः कर्मनावजा ॥ रतिस्तस्य विरक्तस्य सर्वत्र शुनवेद्यतः॥ १४॥ अतश्चादेपकानात् कांतायां नोगसन्निधौ ॥ न शुचिनक्यो यस्माहारिलमिदं वचः ॥१५॥ मायांनस्तत्त्वतः पश्यन्ननुविग्नस्ततो द्रुतम् ॥ तन्मध्येन प्रयात्येव यया व्याघातवर्जितः॥१६॥ लोगान स्वरूपतः पश्यंस्तथा मायोदकोपमान् ॥ नुंजानोपि ह्यसंगः सन् प्रयात्येव परं पदम् ॥ १७॥ नोगत
१दुर्वजमिति वा पाठः।
% 3D