________________
अध्यात्म- सार
अधिकार,
मपि विवादं विदधते ॥ पलायंते मोदं दधति परिनृत्यंति विवशा नवे मोहोन्मादं कमपि तनुजाजः परिगताः॥२०॥ अपूर्णा विद्येव प्रकटखलमैत्रीव कुनयप्रणालीवास्थाने विधववनितायौवनमिव ॥ अनिष्णाते पत्यो मृगदृश इव स्नेहलहरी नवक्रीडात्रीमा दहति हृदयं तात्त्विकदृशाम् ॥ १॥ प्रनाते संजाते नवति वितथा स्वापकलना विचंऽज्ञानं वा तिमिरविरहे निर्मसदृशाम् ॥ तथा मिथ्यारूपः स्फुरति विदिते तत्त्वविषये नवोऽयं साधूनामुपरतविकटपस्थिरधियाम् ॥ २॥ प्रियावाणीवीणाशयनतनुसंबाधनसुखैनवोयं पीयूषैर्घटित इति पूर्व मतिरनूत् ॥ अकस्मादस्माकं परिकलिततत्त्वोपनिषदामिदानीमेतस्मिन्न रतिरपि तु स्वात्मनि रतिः ॥२३ ॥ दधानाः काविन्यं निरवधिकमाविद्यकनवप्रपंचाः पांचालीकुचकलशवन्नातिरतिदाः ॥ गलत्यज्ञानाचे प्रसृमररुचावात्मनि विधौ चिदानंदस्यदः सहज इति तेच्योस्तु विरतिः ॥२४॥ नवे या राज्यश्रीगजतुरगगोसंग्रहकृता न सा ज्ञानध्यानप्रशमजनिता किं स्वमनसि ॥ बहिर्याः प्रेयस्यः किमु मनसि ता नात्मरतयस्ततः स्वाधीनं कस्त्यजति सुखमिवत्यथ परम् ॥ २५॥ पराधीनं शर्म क्षयि विषयकांदौघमलिनं नवे जीतेः स्थानं तदपि कुमतिस्तत्र रमते ॥ बुधास्तु स्वाधीनेऽक्षयिणि करणौत्सुक्यरहिते निलीनास्तिष्ठति प्रगलितजयाध्यात्मिकसुखे ॥२६॥ तदेतद्भाषते जगदजयदानं खलु जवस्वरूपानुध्यानं शमसुखनिदानं कृतधियः॥ स्थिरीजूते यस्मिन्विधुकिरणकर्पूरविमला यशश्रीः प्रौढा स्याङिनसमयतत्त्वस्थितिविदाम् ॥ २७॥ ॥
॥ इति भवस्वरूपचिताधिकारः ॥ ४॥ इति श्रीनयविजयगणिशिष्यन्यायविशारदश्रीयशोविजयोपाध्यायविरचितेऽध्यात्मसारप्रकरणे प्रथमः प्रबंधः ॥
||