SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ | रूपं वैषम्यं रतिकरमिदं कस्य नु जवे ॥ ११ ॥ इहोदामः कामः खनति परिपंथी गुणमहीमविश्रामः पार्श्वस्थित कुपरिणा| मस्य कलहः ॥ बिलान्यतः क्रामन्मदफणनृतां पामरमतं वदामः किं नाम प्रकटजवधाम स्थितिसुखम् ॥ १२ ॥ तृषार्त्ताः खिद्यते विषयविवशा यत्र जविनः करालक्रोधार्काहमसरसि शोषं गतवति ॥ स्मरस्वेदक्वेदग्लपितगुणमेदस्यनुदिनं जवग्रीष्मे भीष्मे किमिह शरणं तापहरणम् ॥ १३ ॥ पिता माता चाताप्यभिलषित सिद्धाव जिमतो गुणग्रामज्ञाता न खलु धनदाता च | धनवान् ॥ जनाः स्वार्थस्फातावनिशमवदाताशय नृतः प्रमाता कः ख्याताविह जवसुखस्यास्तु रसिकः ॥ १४ ॥ पणैः प्रागृहात्यदह महति स्वार्थ इह यान् त्यजत्युच्चैर्लोकस्तृणवदघृणस्तानपरथा ॥ विषं स्वांते वक्त्रेऽमृतमिति च विश्वासहतिकृद्भवादित्युगो यदि न गदितैः किं तदधिकैः ॥ १५ ॥ दृशां प्रांतैः कांतेः कलयति मुदं कोपकलितैरमी निः खिन्नः स्याद्वनधन निधीनामपि गुणी ॥ उपायैस्तुत्याद्यैरपनयति रोषं कथमपीत्यहो मोहस्येयं जवजवनवैषम्यघटना ॥ १६ ॥ | प्रिया प्रेक्षा पुत्रो विनय इह पुत्री गुणरतिर्विवेकाख्यस्तातः परिणतिरनिंद्या च जननी || विशुद्धस्य स्वस्य स्फुरति हि कुटुंबं स्फुटिमिदं जवे तन्नो दृष्टं तदपि बत संयोगसुखधीः ॥ १७ ॥ पुरा प्रेमारं तदनु तदविच्छेदघटने तमुच्छेदे दुःखा| न्यथ कठिनचेता विषहते ॥ विपाकादापाका हितकलशवत्तापबहुलानोयस्मिन्नस्मिन्कचिदपि सुखं दंत न जवे ॥ १८ ॥ | मृगाक्षी हग्बाणैरिह हि निहतं धर्म्मकटकं विलिप्ता हृद्देशा इह च बहुलै रागरुधिरैः ॥ भ्रमंत्यूर्ध्वं क्रूरा व्यसनशतगृभ्राश्च | तदियं महामोहदोषी रमण रणभूमिः खलु जवः ॥ १९ ॥ हसंति क्रीडंति क्षणमय च खिद्यंति बहुधा रुदंति ऋदंति क्षण १ मोहस्यैवमिति पाठांतरम् ।
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy