SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार ॥ ३ ॥ गिरिकूटा विघटिताः ॥ इतः क्रोधावर्तो विकृतितटिनी संगमकृतः समुद्रे संसारे तदिह न जयं कस्य जवति ॥ २ ॥ प्रियाज्वाला यत्रोधमति रतिसंतापतरला कटाक्षान् धूमौघान् कुवलयदलश्यामल रुचीन् ॥ अथांगान्यंगाराः कृतबहुविकाराश्च विषया दहंत्यस्मिन्वह्नौ जववपुषि शर्म व सुलजम् ॥ ३ ॥ गले दत्वा पाशं तनयवनितास्नेहघटितं निपीड्यंते यत्र प्रकृति| कृपणाः प्राणिपशवः ॥ नितांतं दुःखार्त्ता विषमविषयैर्घातकनदैर्भवः सूनास्थानं तदहह महासाध्वसकरम् ॥ ४ ॥ अविद्यायां रात्रौ चरति वहते मूर्ध्नि विषमं कषायव्यालौघं क्षिपति विषयास्थीनि च गले ॥ महादोषान् दंतान् प्रकटयति वक्रस्मरमुखो न विश्वासार्होऽयं जवति जवनक्तंचर इति ॥ २ ॥ जना लब्ध्वा धर्म्मऽ विणलवनिक्षां कथमपि प्रयांतो वामाक्षीस्तन विषमदुर्गस्थितिकृता ॥ विलुव्यंते यस्यां कुसुमशर जिलेन बलिना जवाटव्यां नास्यामुचितमसहायस्य गमनम् ॥ ६ ॥ धनं मे गेहूं | मे मम सुतकलत्रादिकमतो विपर्यासादासादितविततदुःखा श्रपि मुदुः ॥ जना यस्मिन् मिथ्यासुखमदनृतः कूटघटनाम | योऽयं संसारस्तदिह न विवेकी प्रसजति ॥ ७ ॥ प्रियास्नेहो यस्मिन्निगमसदृशो यामिकनटोपमः स्वीयो वर्गो धनमजिनवं बंधनमिव ॥ मदामेध्यापूर्ण व्यसन बिल संसर्गविषमं जवः कारागेहं तदिह न रतिः क्वापि विदुषाम् ॥ ८ ॥ महाक्रोधो गृध्रोSनुपरतिशृगाली च चपला स्मरोलूको यत्र प्रकटकदुशब्दः प्रचरति || प्रदीप्तः शोकाग्निस्ततमपयशोजस्म परितः स्मशानं | संसारस्तद निरमणीयत्वमिह किम् ॥ ए ॥ धनाशा यहायाप्यतिविषममूर्गप्रणयिनी विलासो नारीणां गुरुविकृतये यत्सुम| रसः ॥ फलास्वादो यस्य प्रसरनरकव्याधिनिवहस्तदास्था नी युक्ता जवविषतरावत्र सुधियाम् ॥ १० ॥ क्वचित् प्राज्यं राज्यं | वचन धनलेशोप्यसुलनः क्वचिज्ञातिस्फातिः क्वचिदपि च नीचत्वकुयशः ॥ क्वचिलावण्य श्रीरतिशयवती क्वापि न वपुःस्व अधिकार. ॥ ३ ॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy