SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ अहो मोहस्य माहात्म्यं दीक्षां जागवतीमपि ॥ दंलेन यघिलुपंति कजाखेनेव रूपकम् ॥ १०॥ श्रने हिम तनौ रोगो वने वन्हिर्दिने निशा ॥ ग्रंथे मौख्यं कलिः सौख्ये धर्मे दंन उपप्लवः॥ ११ ॥ अत एव न यो धर्तु मूलोत्तरगुणानतम् ॥ युक्ता सुश्रावता तस्य न तु दंनेन जीवनम् ॥ १२॥ परिहर्तुं न यो लिंगमप्यलं दृढरागवान् ॥ संविझपादिकः स स्यान्निदैनः साधुसेवकः ॥ १३॥ निर्दनस्यावसन्नस्याप्यस्य शुधार्थनाषिणः ॥ निर्जरां यतना दत्ते स्वट्पापि गुणरागिणः॥१४॥ व्रतजारासहत्वं ये विदंतोप्यात्मनः स्फुटम् ॥ दनाद्यतित्वमाख्याति तेषां नामापि पाप्मने ॥१५॥ कुर्वते ये न यतनां सम्य कालोचितामपि ॥ तैरहो यतिनाम्नैव दांजिकैर्वच्यते जगत् ॥ १६॥ धींतिख्यातिलोनेन प्रवादितनिजाश्रवः ॥ तृणाय मन्यते विश्व हीनोपि धृतकैतवः ॥ १७॥ आत्मोत्कर्षात्ततो दंनी परेषां चापवादतः ॥ बन्नाति कठिनं कर्म बाधक योगजन्मनः॥ १०॥ श्रात्मार्थिना ततस्त्याज्यो दंलोऽनर्थनिबंधनम् ॥ शुद्धिः स्यादृजुनूतस्येत्यागमे प्रतिपादितम् ॥१ए। जिननानुमतं किंचिन्निषिई वा न सर्वथा ॥ कार्ये नाव्यमदंनेनेत्येषाझा पारमेश्वरी ॥२०॥ अध्यात्मरतचित्तानां दंजः स्वस्पो|ऽपि नोचितः॥ जिलेशोऽपि पोतस्य सिंधुं लंघयतामिव ॥२१॥दनलेशोपि मढ्यादेः स्त्रीत्वानर्थनिबंधनम् ॥ अतस्तपरिहाराय यतितव्यं महात्मना ॥ २२॥ ॥ ॥ ॥ ॥ ॥ ॥ इति दंभत्यागाधिकारः ॥ ३ ॥ | ॥ तदेवं निर्दनाचरणपटुना चेतसि लव-स्वरूपं संचिंत्यं क्षणमपि समाधाय सुधिया।इयं चिंताऽध्यात्मप्रसरसरसीनीरलहरी सतां वैराग्यास्थाप्रियपवनपीना सुखकृते ॥१॥श्तः कामौर्वाग्निवलति परितो मुसह इतः पतंति ग्रावाणो विषय
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy