SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ अधिकार अध्यात्म- सार ॥२॥ तत्राद्यं मुक्त्यर्थ पतनाद्यपि ॥२॥ अज्ञानिनां वितीयं तु लोकदृष्ट्या यमादिकम् ॥ तृतीयं शांतवृत्त्या तत्तत्त्वसंवेदनानुगम् M॥ २३॥ श्राद्यान्नाहानबाहुट्यान्मोबाधकबाधनं ॥ सन्नावाशयलेशेनोचितं जन्म परे जगुः ॥ २४ ॥ वितीयाद्दोषहानिःस्यात्काचिन्मंडूकचूर्णवत् ॥ आत्यंतिकी तृतीयात्तु गुरुलाघवचिंतया ॥२५॥ अपि स्वरूपतः शुचा क्रिया तस्माधिशुद्धिकृत् ॥ मौनींव्यवहारेण मार्गबीजं दृढादरात् ॥ २६ ॥ गुर्वाज्ञापारतंत्र्येण अव्यदीक्षाग्रहादपि ॥ वीर्योबासक्रमाप्राप्ता बहवः परमं पदम् ॥ २७॥ अध्यात्माच्यासकालेपि क्रिया काप्येवमस्ति हि॥ शुजौघसंशानुगतं ज्ञानमप्यस्ति किंचन ॥२०॥ अतोज्ञानक्रियारूपमध्यात्म व्यवतिष्ठते ॥ एतत्प्रवर्धमानं स्यान्निर्दनाचारशालिनाम् ॥ श्ए॥ ॥ इत्यध्यात्मस्वरूपाधिकारः ॥ २ ॥ ॥ दनो मुक्तिलतावन्हिलो राहुः क्रियाविधौ ॥ दौाग्यकारणं दंलो दंनोऽध्यात्मसुखार्गला ॥१॥ दंनो ज्ञानाभिदंनोतिर्दनः कामानले हविः॥ व्यसनानां सुहृदंलो दंनश्चोरो व्रतश्रियः॥२॥ दंजेन व्रतमास्थाय यो वांति परं पदम् ॥ लोहनावं समारुह्य सोऽब्धेः पारं यियासति ॥ ३ ॥ किं व्रतेन तपोजिर्वा देनश्चेन्न निराकृतः ॥ किमादर्शन किं दीपैर्यद्यांध्यं न दृशोर्गतम् ॥४॥ केशलोचधराशय्यातिदाब्रह्मव्रतादिकम् ॥ दंन दुष्यते सर्व त्रासेनेव महामणिः॥५॥ सुत्यज रसलापव्यं सुत्यजं देहनूषणम् ॥ सुत्यजाः कामजोगाद्या मुस्त्यजं दजसेवनम् ॥ ६॥ स्वदोषनिन्हवो लोकपूजा स्याजौरवं तथा ॥ श्यतैव कदर्थ्यते दंनेन बत बालिशाः॥७॥ असतीनां यथा शीलमशीलस्यैव वृधये ॥ दनेनाव्रतवृद्ध्यर्थ व्रत वेषनृतां तथा ॥७॥ जानाना अपि दंनस्य स्फुरितं बाखिशा जनाः॥ तत्रैव धृतविश्वासाः प्रस्खखंति पदे पदे ॥ ए॥ %3D
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy