SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ॥ श्राहारोपधिपूजर्डिगौरवप्रतिबंधतः ॥ जवाजिनंदी या कुर्यात् क्रियां साध्यात्मवैरिणी ॥ ५ ॥ दुषो खोजरतिदीनो मत्सरी जयवान् शवः ॥ अज्ञो नवाजिनंदी स्यान्निष्फलारंजसंगतः ॥६॥ शांतो दांतः सदा गुप्तो मोक्षार्थी विश्व-IN वत्सलः॥ निर्दना या क्रियां कुर्यात् साध्यात्मगुणवृधये ॥ ७॥ अत एव जनः पृथ्वोत्पन्नसंज्ञः पिपृश्लिषुः ॥ साधुपाच जिगमिषुर्धर्म पृचन क्रियास्थितः॥ ॥ प्रतिपित्सुः सृजन पूर्व प्रतिपन्नश्च दर्शनम् ॥ श्राखो यतिश्च त्रिविधोऽनंतांशपकस्तथा ॥ ए॥ दृङ्मोहदपको मोडशमकः शांतमोहकः ॥ पकः क्षीणमोहश्च जिनोऽयोगीच केवली॥१०॥ यथा क्रमममी प्रोक्ता असंख्यगुणनिर्जराः ॥ यतितव्यमतोध्यात्मवृष्ये कलयापि हि ॥ ११॥ ज्ञानं शुद्धं क्रिया शुभेत्यंशी घाविह संगतौ ॥ चक्रे महारथस्येव पक्षाविव पतत्रिणः ॥ १२ ॥ तत्पंचमगुणस्थानादारज्यैवैतदिति ॥ निश्चयो व्यवहारस्तु पूर्वमप्युपचारतः ॥ १३ ॥ चतुर्थेपि गुणस्थाने शुश्रूषाद्या क्रियोचिता ॥ अप्राप्तस्वर्णजूषाणां रजताचरणं यथा॥१॥ अपुनर्बधकस्यापि या क्रिया शमसंयुता ॥ चित्रा दर्शननेदेन धर्मविनश्याय सा ॥ १५॥ अशुशापि हि शुझायाः क्रिया हेतुः सदाशयात् ॥ तानं रसानुवेधेन स्वर्णत्वमधिगच्छति ॥ १६॥ अतो मार्गप्रवेशाय व्रतं मिथ्यादृशामपि ॥ व्यसम्य-12 क्त्वमारोप्य ददते धीरबुष्यः ॥ १७॥ यो बुध्वा नवनर्गुण्यं धीरः स्याद्रतपालने ॥ स योग्यो जावदस्तु मुर्लयो नोपयुज्यते ॥ १० ॥ नोचेन्नावापरिझानात्सिद्ध्यसिद्धिपराहतेः॥ दीक्षाऽदानेन नव्यानां मार्गोछेदः प्रसज्यते ॥ १५ ॥ अशुघानादरेऽन्यासायोगान्नो दर्शनाद्यपि ॥ सिध्येन्निसर्गजं मुक्त्वा तदप्याच्यासिकं यतः॥ २० ॥ शुधमार्गानुरागणाशानां या तु शुद्धता ॥ गुणवत्परतंत्राणां सा न क्वापि विहन्यते ॥१॥विषयात्मानुबंधैर्हि त्रिधा शुद्धं यथोत्तरं ॥ ब्रूवते कर्म
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy