________________
अध्यात्मसार ॥ १ ॥
| जालवनानलः ॥ १२ ॥ श्रध्वा धर्म्मस्य सुस्थः स्यात्पापचौरः पलायते || अध्यात्मशास्त्र सौराज्ये न स्यात्कश्चिपप्लवः ॥ | ॥ १३ ॥ येषामध्यात्मशास्त्रार्थतत्त्वं परिणतं हृदि ॥ कषायविषयावेशक्लेशस्तेषां न कर्हिचित् ॥ १४ ॥ निर्दयः कामचंडालः | पंकितानपि पीमयेत् ॥ यदि नाध्यात्मशास्त्रार्थबोधयोधकृपा जवेत् ॥ १५ ॥ विषवलिसमा तृष्णां वर्धमानां मनोवने ॥ | अध्यात्मशास्त्रदात्रेण बिंदंति परमर्षयः ॥ १६ ॥ वने वेश्म धनं दौस्थ्ये तेजो ध्वांते जलं मरौ ॥ दुरापमाप्यते धन्यैः | कलावध्यात्मवाङ्मयम् ॥ १७ ॥ वेदान्यशास्त्रवित् क्लेशं रसमध्यात्मशास्त्रवित् ॥ जाग्यनृनोगमाप्नोति वहति चंदनं खरः ॥ १० ॥ जास्फालनहस्तास्यविकारानियाः परे ॥ श्रध्यात्मशास्त्र विज्ञास्तु वदंत्य विकृतेक्षणाः ॥ १९ ॥ अध्यात्मशास्त्र| हेमा मिथितादागमोदधेः ॥ नूयांसि गुणरत्नानि प्राप्यंते विबुधैर्न किम् ॥ २० ॥ रसो जोगावधिः कामे सद्भक्ष्ये नोज| नावधिः ॥ श्रध्यात्मशास्त्रसेवायां रसो निरवधिः पुनः ॥ २१ ॥ कुतर्कयं श्रसर्वस्वगर्वज्वरविकारिणी ॥ एति दृङ्गिर्मली - जावमध्यात्मग्रंथ भेषजात् ॥ २२ ॥ धनिनां पुत्रदारादि यथा संसारवृद्धये ॥ तथा पांडित्यदृप्तानां शास्त्रमध्यात्मवर्जितम् ॥ २३ ॥ श्रध्येतव्यं तदध्यात्मशास्त्रं जाव्यं पुनः पुनः ॥ अनुष्ठेयस्तदर्थश्च देयो योग्यस्य कस्यचित् ॥ २४ ॥ ॥ इत्यध्यात्मसारे माहात्म्याधिकारः ॥ १ ॥
॥ भगवन् किं तदध्यात्मं यदिवमुपवर्त्यते ॥ शृणु वत्स यथाशास्त्रं वर्णयामि पुरस्तव ॥ १ ॥ गतमोदाधिकाराणामात्मानमधिकृत्य या ॥ प्रवर्तते क्रिया शुद्धा तदध्यात्मं जगुर्जिनाः ॥ २ ॥ सामायिकं यथा सर्वचारित्रेष्वनुवृत्तिमत् ॥ श्रध्यात्मं सर्वयोगेषु तथानुगतमिष्यते ॥ ३ ॥ अपुनबंधकाद्यावद्गुणस्थानं चतुर्दशम् ॥ क्रमशुद्धिमती तावत् क्रियाध्यात्ममयी मता
अधिकार. ५.
॥ १ ॥